SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 422 उपदेशपा. कण्व्यः । ज्ञावार्थस्तु वक्ष्यमाणझातेन शेयः । तथाहि तंज.५ RT क्षितिप्रतिष्ठिते नगरे चित्रसंजूतौ पूर्वनवे उत्तौ गोपौ सुहृदावजूतां । तौ वक्षनौ साधुसंयोगात्संयम-15 " माराध्य सुरावजवतां । ततश्च्युतौ पृथ्वीपुरे सोदराविन्यात्मजौ जातौ । तयोरन्ये चत्वारो महर्षिका इन्यपुत्राः सुहृदो जज्ञिरे । ते षपि चिरं लोगानुपनुज्यान्यदा मुदा गुरूपान्ते धर्म श्रुत्वा विजिते-15 जियाः प्राव्रजन् । ते पमपि विविधं श्रुतमधीत्य प्रान्तेऽनशनं विधाय प्रथमस्वर्गे नलिनीगुटमविमाने चतुःपट्योपमायुषः सुरा जज्ञिरे । तत्रायुःपूर्णे गोपजीवामरौ मुक्त्वा प्रागपरे चत्वारोऽच्यवन् । तेष्वेकः । कुरुदेशे इषुकारपुरे इषुकारानिधो नूमानजवत् । क्तिीयस्तु तस्यैव राज्ञो महिष्यत् । तृतीयस्तु । तस्यैव राज्ञः पुरोधा नृगुसंज्ञक श्रासीत् । तुरीयस्तु यशानिधा पुरोधसो जार्याऽनवत् । अथ तस्य M पुरोधसः प्राप्ते समयेऽपि यदाऽङ्गजो नाजूत्तदा तञ्चिन्तयाऽत्यन्तमन्ताकुलोऽनवत् । इतश्च तौ गोपसुरावन्यदाऽवधिज्ञानात् गोः पुत्री नविष्याव इति ज्ञात्वा तो निर्ग्रन्थरूपौ गोः सौधे समेयतुः । सोऽपि प्रेक्ष्य प्रमुदितो रमणीयुतः प्राणमत् । ततस्तयोर्वाचं श्रुत्वा श्रामधर्म प्राप्येति । पाच-“हे पूज्यौ ! मम पुत्रा नाविनो न वा?" । तावूचतुः-"तब कौ सुतौ लाविनी, परं शिशुत्वे एव 2 प्रव्रज्यां ग्रहीष्यतः, तदा तयोरन्तरायो न करणीयः”। तत् दम्पतिभ्यां स्वीकृतं । ततो देवौ गतौ। ४] | अन्यदा दिवश्चयुतौ यशाकुहाववतेरतुः । तत आजन्मापि मत्सुतौ मुनीन् मा पश्यतामिति ध्यात्वा ॥१६॥ सजायः कापि ग्रामे गत्वाऽस्थात् । अथ क्रमारसुतयुग्मं यशाऽसूत । क्रमेण विद्यायोग्यौ जातौ । तदा JainEducation International 2010EMI For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy