________________
364 उपदेशप्रा. १ मीतपच्चाराधनं कुरुत' ततस्ता जिर्यावज्जीवं पञ्चमीतपः स्वीकृतम् । गुरुराह - 'श्रद्यैव शुक्लपञ्चमी वर्तते' । ततस्ता उपवासं प्रत्याख्याय स्वगृहे देवपूजादिधर्मकृत्यं विधायैकत्र धर्मजागरिकां चक्रुः । पूर्णे पञ्चमी - तपसि महोद्यापनं करिष्याम इति दध्युः । इतश्चाकस्मात्तासां मस्तकेषु विद्युत्पतिता । तपोध्यानाद्देवत्व - मनुभूय त्वत्पुत्र्यो जाताः” ।
॥ १६७ ॥
इति श्रुत्वा निसन्देह अशोकनृपादयः श्राद्धधर्म प्रपद्य गृहमाजग्मुः । क्रमाषासुपूज्यान्तिके नृप| रोहिण्यादयो दीक्षां गृहीत्वा दुस्तपतपोनिः कर्मक्षयेण केवलज्ञानरूपमयं कोशं प्राप्य निर्वाण प्रापुः इति । वासुपूज्य जननाथसंस्तवैः, पूजनैस्त्रिं विधदेववन्दनैः ।
रोहिणी तपसि यज्ञतां जनाः, कुर्वतां सुकृतपावनोद्यताः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ त्रयोविंशे सप्तत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३७ ॥
अष्टात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३८ ॥
छाथ नयस्वरूपमाद
धावन्तोऽपि नयाः सर्वे, स्वर्भावे कृतविश्रमाः । चारित्रगुणखीनः स्या - दिति सर्वनया श्रितः ॥ १ ॥
१ त्रिविधं त्रिकालमित्यर्थः.
Jain Education International 2010_
For Private & Personal Use Only
स्तंच. १३
॥ १६७ ॥
www.jainelibrary.org