SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 364 उपदेशप्रा. १ मीतपच्चाराधनं कुरुत' ततस्ता जिर्यावज्जीवं पञ्चमीतपः स्वीकृतम् । गुरुराह - 'श्रद्यैव शुक्लपञ्चमी वर्तते' । ततस्ता उपवासं प्रत्याख्याय स्वगृहे देवपूजादिधर्मकृत्यं विधायैकत्र धर्मजागरिकां चक्रुः । पूर्णे पञ्चमी - तपसि महोद्यापनं करिष्याम इति दध्युः । इतश्चाकस्मात्तासां मस्तकेषु विद्युत्पतिता । तपोध्यानाद्देवत्व - मनुभूय त्वत्पुत्र्यो जाताः” । ॥ १६७ ॥ इति श्रुत्वा निसन्देह अशोकनृपादयः श्राद्धधर्म प्रपद्य गृहमाजग्मुः । क्रमाषासुपूज्यान्तिके नृप| रोहिण्यादयो दीक्षां गृहीत्वा दुस्तपतपोनिः कर्मक्षयेण केवलज्ञानरूपमयं कोशं प्राप्य निर्वाण प्रापुः इति । वासुपूज्य जननाथसंस्तवैः, पूजनैस्त्रिं विधदेववन्दनैः । रोहिणी तपसि यज्ञतां जनाः, कुर्वतां सुकृतपावनोद्यताः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ त्रयोविंशे सप्तत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३७ ॥ अष्टात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३८ ॥ छाथ नयस्वरूपमाद धावन्तोऽपि नयाः सर्वे, स्वर्भावे कृतविश्रमाः । चारित्रगुणखीनः स्या - दिति सर्वनया श्रितः ॥ १ ॥ १ त्रिविधं त्रिकालमित्यर्थः. Jain Education International 2010_ For Private & Personal Use Only स्तंच. १३ ॥ १६७ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy