SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 363 उर्गन्धया विधिपूर्व सोद्या' । तपः कृतम् । तेन तस्मिन्नेव जवे सुगन्धत्वं प्राप्य स्वर्ग गता । ततश्चयुत्वा । तव राझी बजूव, तत्पुण्यत आजन्म मुखं रोदनं च न वेत्तीति। II पुनरशोकः पृथ्वति-"नगवन् । श्रतिस्नेहलत्वं कुतः" । गुरुर्वक्ति-"सिंहसेनराजेन सुगन्धाय राज्यं दत्त्वा दीक्षा गृहीता । सुगन्धपो जैनधर्ममाराध्य पुष्कलावतीविजये पुएरीकिण्यां पुर्यामर्ककी-| | तिनामा चक्री बजूव । तत्र साधुसंयोगेन दीक्षां गृहीत्वा विपद्य पादशकहपे देवोऽजूत्, ततश्श्युत्वा-18 अशोकनृपस्त्वं जातः रोहिणीमनबाहादकरः । युवान्यां पुरा समानं तप शाराधितं तेनान्योऽन्य । जूरिस्नेहः । पुत्राः सप्त (अष्ट ) गुणान्या अन्नवन् तस्यायं हेतुः-मथुरायामग्निशर्मविप्रस्य सप्त पुत्राः,I2I ते सर्वे दरिषिणः । एकदा सालङ्काराः सुनगा राजपुत्राः क्रीमन्तस्तैर्विप्रपुत्रैदृष्टाः । राष्ट्रवा च ते दध्युः-18 'अकृतपुण्या वयं किश्चिदपि सुखं स्वप्नेऽपि नाप्नुमः, श्रतो दीक्षां गृहीमः' । ततस्ते चारित्रं गृहीत्वा * विपद्य देवत्वमनुजूय तव पुत्रा जाताः। श्रष्टमस्तु वैताब्यवासी कुमक विद्याधरस्तत्र शाश्वतजिनबिम्बपूजा 18 विधाय सौधर्मे देवत्वं प्राप्य ततश्च्युत्वा तवाष्टमः पुत्रोऽभूत् यस्त्वया गवाहतः परिष्ठापितो देवतया पत-18 तन्नेव वेगेन गृहीतः । अथ पुत्रीणां संबन्धं शृणु-वैताब्ये विद्यानृत्पुण्यश्चतम्रोऽनवन् । एकदा तानि रिति शानिगुरवः पृष्टाः–'नगवन् ! अस्मदायुरिदानीं कियनविष्यति । । ज्ञानी पाह-'अस्पतरमस्ति, 12 18परं सर्वासां समकालं पञ्चत्वं नावि' । इति श्रुत्वा ताः प्राहुः-'अल्पायुषि सति किं पुण्यं कुर्मःP 118 गुरुराह-'अन्तर्मुहूर्त्तमपि कृतं पुण्यं निष्फलं न याति, तर्हि युष्माकमपि महत्फलं जावि, अतः पञ्च ___JainEducation international 2010_37 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy