________________
339 स्थानादयः पञ्चविधाः सुयोगा, मोक्षस्य प्राप्त्यर्थमिहोदितास्ते ।
धृतास्त्रिशुद्धयोनितसाधुनाऽन्यैः, पूर्णादरस्तेषु तथा विधेयः ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ने
एकत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३१ ॥
Hamamalene
ACCASSACROS
कटक
छात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३२ ॥
अथ यज्ञस्वरूपमाहब्रह्माध्यगननिष्ठावान् , परब्रह्मसमाहितः। ब्राह्मणो लिप्यते नाघे-नियागप्रतिपत्तिमान् ॥ १ ॥
ब्राह्मणो मुनिः व्यनावब्रह्मचर्यवान् अधैः पापैर्न लिप्यते न खेपवान जाति कृती नाहए ब्रह्माध्ययननिष्ठावान् ब्रह्माध्ययनमाचाराङ्गप्रथमश्रुतस्कन्धनवमाध्ययन, स्मिका विद्या भांदा। तान् । पुनः परब्रह्मसमाहितः परब्रह्म शुधात्मस्वरूपं, तेन समाहितः समाविमनः । पुनः नियागम-181 तिपत्तिमान् नितरां निश्चयेन वा यागः कर्मदहनं तस्य प्रतिपत्तिमान निष्पत्तिमान् ।
अत्र यागशब्दस्य वर्णनं विधीयते-तत्र यागो यज्ञः, स च विविधः अव्ययको जावयज्ञश, व्ययझे
2969
____JainEducation international 2010
For Private Personal use only
www.jainelibrary.org