SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 339 स्थानादयः पञ्चविधाः सुयोगा, मोक्षस्य प्राप्त्यर्थमिहोदितास्ते । धृतास्त्रिशुद्धयोनितसाधुनाऽन्यैः, पूर्णादरस्तेषु तथा विधेयः ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ने एकत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३१ ॥ Hamamalene ACCASSACROS कटक छात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३२ ॥ अथ यज्ञस्वरूपमाहब्रह्माध्यगननिष्ठावान् , परब्रह्मसमाहितः। ब्राह्मणो लिप्यते नाघे-नियागप्रतिपत्तिमान् ॥ १ ॥ ब्राह्मणो मुनिः व्यनावब्रह्मचर्यवान् अधैः पापैर्न लिप्यते न खेपवान जाति कृती नाहए ब्रह्माध्ययननिष्ठावान् ब्रह्माध्ययनमाचाराङ्गप्रथमश्रुतस्कन्धनवमाध्ययन, स्मिका विद्या भांदा। तान् । पुनः परब्रह्मसमाहितः परब्रह्म शुधात्मस्वरूपं, तेन समाहितः समाविमनः । पुनः नियागम-181 तिपत्तिमान् नितरां निश्चयेन वा यागः कर्मदहनं तस्य प्रतिपत्तिमान निष्पत्तिमान् । अत्र यागशब्दस्य वर्णनं विधीयते-तत्र यागो यज्ञः, स च विविधः अव्ययको जावयज्ञश, व्ययझे 2969 ____JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy