SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 338 उपदेशप्रा. श्रवणप्रीत्यादिकं करोति, स च परम्परया सिद्धयोगी स्यात् । न हि मरुदेवा वत्सर्वेषामह्पप्रयासेन सिद्धि:, तस्या हि पाशातनादिदोषकारकत्वेन निःप्रयासा सिद्धि:, अन्यजीवानां चिराशातनाबछगाढ कर्मशां ॥ १५४ ॥ तु स्थानादिक्रमेणैव जवति । तत्र स्थानं वन्दन क कायोत्सर्गशरीरावस्थानमासनमुद्रादिकं च १ । वर्णः अक्षरः शुद्धोच्चाररूपः २ । अर्थो वाक्यस्य जावार्थः ३ । श्रालम्बनं वाच्ये पदार्थेऽर्हत्स्वरूपे उपयो| गस्यैकत्वम् ४ । एकाग्रता शुद्धस्वरूपे निश्चलत्वम् । यावत्यानैकत्वं न भवति, तावन्यासमुझावर्ण - शुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणादिकमुपयोगचापयवारणार्थमवश्यं करणीयं महाहितकरं सर्वजीवानां तेन स्थानवर्णादिक्रमेण तत्त्वप्राप्तिरिति । Jain Education International 2010 योगपश्च के बाह्यान्तरङ्गसाधकत्वमुपदिशति कर्मयोगघयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेष नियमात्, बीजमात्रं परेष्वपि ॥ २ ॥ तत्र मोक्षसाधनयोगे स्थानवर्णस्वरूपं कर्मयोगघयं बाह्यं, अन्यत् योगत्रयं ज्ञानरूपमान्तरीयकम् एष पञ्चप्रकारो योगो विरतेषु देशविरतसर्वविरतेषु नियमाद्भवति । अत्र योगपञ्चकं चापश्यत्यागहेतुकमपरेषु मार्गानुसारिप्रमुखेषु वीजमात्रं जवति । इत्यादिधर्मोपदेशं श्रुत्वा संसारासारतां मत्वा पुरोहितकुम्बौ घावपि धर्मं कृत्वा स्वर्गं गतौ क्रमान्मुक्तिं यास्यतः । For Private & Personal Use Only स्तंज. १३ ॥ १२४ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy