________________
338
उपदेशप्रा. श्रवणप्रीत्यादिकं करोति, स च परम्परया सिद्धयोगी स्यात् । न हि मरुदेवा वत्सर्वेषामह्पप्रयासेन सिद्धि:, तस्या हि पाशातनादिदोषकारकत्वेन निःप्रयासा सिद्धि:, अन्यजीवानां चिराशातनाबछगाढ कर्मशां ॥ १५४ ॥ तु स्थानादिक्रमेणैव जवति । तत्र स्थानं वन्दन क कायोत्सर्गशरीरावस्थानमासनमुद्रादिकं च १ । वर्णः अक्षरः शुद्धोच्चाररूपः २ । अर्थो वाक्यस्य जावार्थः ३ । श्रालम्बनं वाच्ये पदार्थेऽर्हत्स्वरूपे उपयो| गस्यैकत्वम् ४ । एकाग्रता शुद्धस्वरूपे निश्चलत्वम् । यावत्यानैकत्वं न भवति, तावन्यासमुझावर्ण - शुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणादिकमुपयोगचापयवारणार्थमवश्यं करणीयं महाहितकरं सर्वजीवानां तेन स्थानवर्णादिक्रमेण तत्त्वप्राप्तिरिति ।
Jain Education International 2010
योगपश्च के बाह्यान्तरङ्गसाधकत्वमुपदिशति
कर्मयोगघयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेष नियमात्, बीजमात्रं परेष्वपि ॥ २ ॥ तत्र मोक्षसाधनयोगे स्थानवर्णस्वरूपं कर्मयोगघयं बाह्यं, अन्यत् योगत्रयं ज्ञानरूपमान्तरीयकम् एष पञ्चप्रकारो योगो विरतेषु देशविरतसर्वविरतेषु नियमाद्भवति । अत्र योगपञ्चकं चापश्यत्यागहेतुकमपरेषु मार्गानुसारिप्रमुखेषु वीजमात्रं जवति ।
इत्यादिधर्मोपदेशं श्रुत्वा संसारासारतां मत्वा पुरोहितकुम्बौ घावपि धर्मं कृत्वा स्वर्गं गतौ क्रमान्मुक्तिं यास्यतः ।
For Private & Personal Use Only
स्तंज. १३
॥ १२४ ॥
www.jainelibrary.org