SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. || G? || Jain Education International 2010_0 192 | बन्नः । तदा मन्नार्या चौरान् प्राह - "यूयं स्त्रियः कथं न हरय ?" । तैस्तदीहां ज्ञात्वा हता, पल्लीपतेः समर्पिता । ततः स स्वजनानिति प्राह – “यूयं खुषां बन्धनात्कथं न मोचयय" ? । तैरुक्तं - "त्वमेव मोचय" । ततः स प्रसह्य चौरपल्यां गतः । एकस्थविरौकसि उषितः । एकदा स्वनार्याहरणं तस्यै ज्ञापितं । वृद्धया तत्र गत्या प्रोक्तं-" त्वत्कृते त्वत्पतिरागतोऽस्ति" । जार्ययोक्त - "अद्य पक्षी पतिर्गन्तुकामोऽस्ति । तस्मिन्निर्गते विकालेऽत्र प्रेषणीयः” । ततोऽहं विकाले गतस्तत्समीपे । तयाऽतिसंमानित श्रसनदानादिनिः । इतश्च पलीशोऽपशकुनानि वीक्ष्य प्रतिनिवृत्तः, स गृहमागतः तया स ससंभ्रमं पस्यङ्काधो रक्षितः । पङ्खीशस्तु तस्मिन्नेव पहयङ्के स्थितः । तदाऽहं सजयो जातः । इतश्च तयेति पृष्टं - "हे पक्षीश ! यदि कथमपि मन्नर्ताऽत्रैति तर्हि त्वं किं कुर्याः ?” । सोऽवोचत् -"सत्कृत्य तस्मै त्वां प्रयछामि । तदा च तया वक्रां नृकुटिं विधाय संज्ञा कृता । ततः पुनः प्राह - "यदि पश्यामि तदा हन्मि " । तया नेत्रसंज्ञया दर्शितः । तेन केशेषु गृहीत्वा निष्कासितः, आईवाघ्रेण बन्धितश्च । ततः प्रसुप्ते पली| शादिके तत्र सारमेयाः समेयुः । तैर्बन्धाः सर्वे जहिताः । तेनाहं मुत्कलोऽजूवम् । तदनु तच्चोरसंबंधि| नाऽसिना स पल शो हतः । साऽपि मया केशपाशेन कर्षिता, शिक्षिता च - "यदि बुम्बारवं करिष्यसि तदाऽहं त्वरिवेत्स्यामि" । साऽपि मौनं विधाय स्थिता । ततोऽहं तां गृहीत्वा निर्गतः । साऽपि पदे | पदे वर्त्मनि ऊर्णिकाशकलानस्थापयत् । ततः प्रभाते तया सह वंशकुरुगे स्थितः । ततो मन्नार्यानिक्षि| तोर्णिकाखमानुसारेण तदुपजीविनस्तत्र समनुगताः । तैः प्रहारो महान् दत्तः । पञ्चाङ्गानि पञ्चकीलकै - For Private & Personal Use Only स्तंज. २० ॥ ८१ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy