SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 200 उपदेशप्रा. त्वं वीनत्सरूपो अष्टुमनर्हः कया वाञ्चयाऽत्रागतोऽसि ? अपसरास्मदृष्टेः" इत्याकर्ण्य रुष्टो यदो मुनि- संज. ५० ६ देहेऽवतीर्य प्राह-"श्रमणोऽहं परार्थनिष्पन्नस्यैवान्नस्यार्थे इहागतोऽस्मि, प्रभूतमन्नं निप्पन्नमस्ति, तन्म॥ ५॥ ध्यालेषावशेषमुरितं मह्यं साधवे दीयतां” । एवं यदेणोक्ते याझिकाः प्राहुः-इदं सिजनोजनं विजानां । देयं न तुन्यं शूजाय दास्यामः । जगत्सु विजसदृशं पुण्यक्षेत्रं नास्ति, तत्रोप्तं वीजं महाफल स्यात् ।। सायदः प्राह-यूयं यज्ञे हिंसका श्रारम्नरक्ता अजितेन्जिया अतः पापदे, न महाबतितुट्यं सुपेशलंक धर्मक्षेत्रं विश्वे" । इत्यमध्यापकं यदेण निर्मुखीकृतं ज्ञात्वा तन्त्रात्राः प्राहुः-"अस्मपाध्यायानां प्रत्यहिनीकोऽसि त्वं अतो नैव तुज्यं दास्यामः, अन्यथा तु कदाऽपि अनुकम्पया किञ्चिदन्तप्रान्तादि दयः" । | यद आह समिईहि मनं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। जड़ मे न दाहित्य अहेसणिऊं, किमऊ जन्नाण सनित्थ लाजं ॥१॥ | मह्यं यदि न दास्यश्रेषणीयं किञ्चित्तहिं हे आर्या यज्ञानां लानं न लप्स्यध्वे । इति श्रुत्वाऽध्यापका छात्रान् प्राहुः--"एनं यष्टिमुष्ट्यादिजिस्तामयित्वा निष्कासयतः” । ततस्ते वेगेन धाविता मुनि नन्ति: दएमाद्यैः। तदा ज्या निपिघाः-"नोः कुमारा नायं कदर्थनार्हो मुनिः। यतः ॥५॥ देवाजिळगेण निइएणं, दिन्ना मु रन्ना मणसा न काया । नरिंददेविंदनिवदिएणं, जेणामि वंता इसिणा स एसो ॥२॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy