SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ EGGSORARLOSOS ज्ञानी समस्तविषयान् जेतुं समयोक्तां क्रियां तनोति, नान्यः कोऽपि हेतुः । या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः । व्यवहारदशास्थानां ता एवातिगुणावहाः ॥१॥ ज्ञानयोगवान् ध्यानमग्नतां शुचां करोति, यतःनिर्जयः स्थिरनासाग्रदत्तदृष्टियते स्थितः । सुखासनः प्रशस्योऽन्यदिशश्चानवलोकयन् ॥ १ ॥ देहमध्ये शिरोग्रीवमवक्रं धारयन् बुधः । दन्तैरसंस्पृशन् दन्तान् सुश्लिष्टाधरपक्षवः ॥२॥ श्रातरौ परित्यज्य धर्मे शुक्ने च दत्तधीः । अप्रमत्तो रतो ध्याने ज्ञानयोगी नवेन्मुनिः ॥३॥ तत्रातभ्याने श्राद्यत्रयखेश्यानां संभवः अनतिक्विष्टनावानां कर्मणां परिणामतः स्यात् । एतख्यानं | प्रमत्तान्तगुणस्थानानुगं तिर्यग्गतिप्रदं सर्वप्रमादमूलत्वात् महात्मना त्याज्यं । रौ त्वतिसंक्लिष्टरूपाणां कर्मणां परिणामत श्राद्यत्रिश्यान्वितं नरकनुःखदं देशविरतिपर्यन्तस्थितिकं धीरेस्त्याज्यं । खोकोत्तरे प्रशस्ते अन्त्ये पे ध्याने स्वीकार्ये । शुञध्यानी नेन्जादिपदं वाञ्चति । यतः यत्र गति परं परिपाक, पाकशासनपदं तृणकहपम् । स्वप्रकाशसुखबोधमयं त-ख्यानमेव नवनाशि नजध्वम् ॥ १॥ श्रातुरैरपि जनैरपि साक्षात् , सुत्यजा हि विषया न तु रागः। ध्यानवास्तु परमद्युतिदी, तृप्तिमाप्य न तमुवति जूयः ॥ ५॥ www.jainelibrary.org _JainEducation international 2010_ For Private & Personal use only TI
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy