________________
60
उपदेशमा
॥ १५॥
प्राप्तनिश्चयविचारणया विघटितव्यवहारमर्यादश्चिन्तयति तदा न किमपि संकटपविकडपो जायते || स्तंच. १३ इति । अपि चासद्महे स्वीकृते न मनःशुधिः, न मिथ्यात्वहानिः, न तत्त्वावाप्तिश्च स्यात् ।
असनहाग्निज्वलितं यदन्तः, क्व तत्र तत्त्वव्यवसायवसिः।। प्रशान्तिपुष्पाणि हितोपदेश-फलानि चान्यत्र गवेषयन्त ॥१॥ प्रतानि चीर्णानि तपोऽपि तप्तं, कृताऽपि यत्नेन च पिएमशुद्धिः ।
अनूत् फलं यत्तु न निह्नवाना-मसगृहस्यैव हि सोऽपराधः ॥ ५॥ असम्रहत्यागेनैव क्रियायोगज्ञानयोगयोः शुद्धिः स्यात् । क्रियायोगस्तु शरीरादिचपखतात्यागहेतुक्ष्मः । ज्ञानयोगस्तु इन्धियार्थोन्मनीजावादात्मरत्येकलक्षणो शेयः। न ह्यप्रमत्तसाधूनां क्रियाऽप्यावश्यकादिका । नियता ध्यानशुद्धत्वाद्यदन्यैरप्रदः स्मृतम् ॥ १ ॥
अन्यशास्त्रेऽप्युक्तं च___ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । श्रात्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥१॥
अस्मिन् ज्ञानयोगेऽरत्यानन्दयोः प्रवेशो नास्ति, यतःअवकाशो निषियोऽस्मिन्नरत्यानन्दयोरपि । ध्यानावष्टम्जतः वास्तु तक्रियाणां विकटपनम् ॥ १॥ देहनिर्वाहमात्रार्था याऽपि निदाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ ॥ अत एव दृढस्वान्तः कुर्यात्रास्त्रादिना क्रियाम् । सकलविषयप्रत्याहरणाय महामतिः॥३॥
Jain Education International 2010_05X
1
For Private & Personal use only
www.jainelibrary.org