________________
Annnnnnnnnn
दिपञ्चहेतुर्यार्थग्रहणं च वर्तत इति ५। सर्वमपि सदनुष्ठानं सम्यक्त्वान्वितमेव फलं ददाति । यतःसम्यक्त्वसहिता एव शुधा दानादिकाः क्रियाः । तासां मोल्फले प्रोक्ता यदस्य सहकारिता ॥१॥ अपि च सम्यक्त्वक्रियामिछता मनःशुधिरवश्यं कार्या । यतः
उचितमाचरणं शुजमिन्छता, प्रथमतो मनसः खलु शोधनम् । गदवतां यकृते मलशोधने, कमुपयोगमुपैति रसायनम् ॥ १॥ जिनवचोधनसारमसिम्युचः, कुसुमसायकपावकदीपकः । अहह कोऽपि मनःपवनो बली, शुजमतिद्रुमसंततिनङ्गकृत् ॥ २॥ मनसि खोखतरे विपरीतता, वचननेत्रकरेङ्गितगोपना ।
प्रजति धूर्ततया ह्यनयाऽखिलं, निबिरुदम्लपरैर्मुषितं जगत् ॥ ३ ॥ मनसो यदि चपलता तदा सर्वाङ्गचेष्टा विपर्यास खजन्ते ।
प्रथमतो व्यवहारनयस्थितोऽशुजविकटपनिवृत्तिपरो जवेत् ।
शुनविकटपमयव्रतसेवया, हरति कण्टक एव हि कण्टकम् ॥ ४॥ कएटकः कण्टकमपनयतीतिन्यायेन शुजविकरापोऽशुलविकपमपनयतीति ।
तदनुकाञ्चननिश्चयकटपना-विगलितव्यवहारपदावधिः। न किमपीतिविवेचनसंमुखी, जवति सर्वनिवृत्तिसमाधये ॥५॥
Jain Education International 2010_0519
For Private & Personal use only
www.jainelibrary.org