SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ उपदेशप्रा.धानि सन्ति । श्राहारोपधिपूजर्धिप्रवृतीहलोकजोगाशंसान्वितं कृतं शीघ्र सञ्चित्तहन्तृत्वाधिषानुष्ठान- संज. १९ मुच्यते । यथाऽहिफेनवत्सनागादिस्थावरविषं जगमविषं सर्पादिकं च लक्षितं तत्क्षणं हन्ति, तथेदम-2 13/पीति १ । नवान्तरदिव्य जोगाजिसाषेण यत्कृतं तजरलानुष्ठानं, कालान्तरे स्वादृष्टपुण्यफले प्राप्ते सति, ययाऽसर्कश्वानविषं कुजव्यसंयोगजनितं गरखसंज्ञकं विषं कालान्तरे हन्ति, तथेदमपि तत्त्वत इति । प्रणिधानायजावेन समूर्तिमजीववृत्त्यानं अन्योऽन्यानुष्ठानं, अत्र थे संज्ञे अन्तर्जवतः-सोकं सूत्र |गुरुवाक्यं चानपेक्ष्य किश्चिदनवध्यवसितं शून्यमनस्कं ओघसंज्ञया ज्ञानं विना कुरुते तदोघसंज्ञा कथ्यते। अधुना काले शुक्रियान्वेषणेन तीर्थोच्छेदः स्यादिति वादिनां लोकाचाराद्(रे)अश्रधा सा लोकसंझेति | गीयते । तीर्थोछेदनियाऽविशुधाचरणेन गतानुगतिकत्वतः सूत्रक्रियाविलोपः स्यात् । धर्मक्रियामा बहवो जवाः कुर्वन्ति श्रतो वयमपि कुर्मस्तदा मिथ्यादृशां धर्मः कदाचन न त्याज्यः स्यात् । | तस्मागतानुगत्या यत् क्रियते सूत्रवर्जितम् । घतो खोकतो वा तदननुष्ठानमेव हि ॥ १॥ | II एतदनुष्ठानं तु अकामनिर्जराया अङ्गमुदितं कायक्वेशादिहेति ३ । स्वोपयोगपूर्व मार्गानुसारीज्य सदनुष्ठानरागरूपं तऽत्वनुष्ठानं ज्ञेयं । एतच्चतुर्थ चरमपुजलपरावर्तशेषे सति समायाति । अयं परमा-16 वर्तस्तु धर्मस्य यौवनकालो ज्ञेयः, तदन्यः समस्तो बालकालश्च । यथा तारुण्यप्राप्त नरं प्रति अखिया | बासक्रीमा खजारूपा स्यात् , तथा धर्मरागेण सयौवनं जीवं प्रति असक्रिया हिये स्यादिति ॥१४॥ स्थाबादपक्षाज्ञां पुरस्कृत्य संवेगर्गजचित्तशुद्धितः क्रियादरस्तदमृतानुष्ठानं । यत्र सम्यक् प्रणिधानं काखा MIRASIDAGLISARIO ___JainEducation International 2010_05 For Private & Personal use only www.sainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy