SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | गुरुराह-"एकः पङ्गुर्नरस्तद्वारपासः सर्वमेतत्स्वरूपं जानाति" । ततो सोकसमदं पडराकार्य गुरुणा | पृष्टः, स रात्रिजातं स्त्रीचरित्रं यथाजातं जगौ । सोकोऽपि तयुक्तं निशम्य “विग्धिक्ता स्वैरिणी" इति निन्दां विधाय नृपमस्तवीत् । श्रीयोगशास्त्रे गदितं चरित्रं, श्रुत्वाङ्गनानां कविनोक्तमेतत् । कूटं दधानं गुरुहेमसूरिः, स्थिरीचकारेति कुमारपालम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तम्ले चतुःसप्तत्यधिकधिशततमं २७४ व्याख्यानम् ॥ पञ्चसप्तत्यधिकदिशततमं १२५ व्याख्यानम् ॥ श्रथ पुनः स्थिरीकरणस्वरूपमाहसदनुष्ठानसम्यक्त्वमनःशुख्यादयो गुणाः । तेषां तत्त्वार्थमाख्याय धर्मे दमापः स्थिरीकृतः ॥१॥ स्पष्टः । ज्ञावार्थस्तु ज्ञातेन ज्ञेयः । तथाहि-पत्तने अङ्गे श्रीकुमारपालनृपः सायबौध्यकपिलजैमिनीयचार्वाकादिशास्त्ररहस्यानि श्रुत्वोत्पन्नसंशयः श्राबाटयब्रह्मचारिणं श्रीहेमसूरि स्माह-"स्वामिन् । 8 है। सर्वेऽपि मतवादिनः स्वस्वपदं स्तुवन्ति, स्वस्वानुष्ठानादिकं कुर्वन्ति, अत्र कः प्रमाणपक्षः?" । गुरु-12 राह-"एकान्तवादिनः सर्वेऽपि परमात्मगदिततत्त्वपराअखा ज्ञेयाः । अपि चानुष्ठानानि तु पञ्चवि www.jainelibrary.org Jain Education International 2010 05 I For Private & Personal Use Only I
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy