SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १३ ॥ Jain Education International 2010_05 56 न मानितानि तदा नृपेण कर्णे प्रविश्य वन्नं तन्नक्तचरित्रं प्रोच्य हकिता - " अधुना चैवं करोषि ?” । इति श्रुत्वा सा राजानं दूरीकृत्य लोकसमक्षमाह - "जो लोकाः ! यदसौ कुमारपालः परमधामकस्तन्मिथ्या, यत्कर्णे प्रविश्य ममेति वक्ति — दे सुन्दरि ! मा त्वमग्नौ प्रविश, मदन्तः पुरमलंकुरु त्वामह - मग्रमहिषीं करिष्ये, श्रहं जोगसुख निःस्पृहा श्रवास्यतः पतिव्रताऽयोग्यं न करोमि, अश्राव्यं किं | वदसि । एतावदने कसौख्यैर्लब्धैरपि त्वं तृप्तो नाजूः ? श्रहं सीतादिसतीशीलशीला" इत्यादि बाढवरेण जनानां पुरः प्रतिपाद्य सा चितां प्राविशत् । धिग्धिगिति खोकैर्निन्दितोऽञ्जन दिग्धमिव श्याममुखं विधाय वज्राहत इव हृदि पीरितः पार्थिवो नगरान्तरागत्य मौधं प्रविष्टः । “ज्वलनोद्यतां महासती मसौ राजा नृशमनुचितमूचे" इति चत्वरादिषु लोकैर्विधीयमानेयं वार्ता सलिले तैलबिन्दुरिव सकलेऽपि पुरे प्रथिता । एनमुदन्तमाकर्ण्य गुरवोऽपि सौधे गत्वा राजानमू चिरे - "हे नृप ! दृष्टं स्त्रीचरित्रं ?” । इत्युक्ते राजोचे - " हे जगवन् ! जवदाज्ञाजङ्गफलं लब्धं, श्रथ सकलङ्कर्मम प्राणैरलं इत्यनशनं कृत्वा प्राणरत्यक्ष्यामीति वदन्तं गुरुराह - " किं खेदं वदसि । त्वमाजन्मतः परनारी सहोदरोऽसि, श्रीमत्प|रमात्मवाक्यानुसारेण स्वकुमतिकल्पनां त्यक्त्वा यानि शास्त्राणि रचितानि तेषु न्यस्तवाक्यानि सर्वाणि अझेयानि, एकं स्वपं वाक्यं श्रुत्वा त्वया यद्यस्थैर्य स्वीकृतं तर्हि सूक्ष्मपदार्थेषु मनःस्थितिः कथं नाविनी १" । नृपः प्राह - "स्वामिन्! ममापराधं क्षमस्व, परमेतदखीकं मनस्यजस्रं खाटूकरोति” । For Private & Personal Use Only स्तंज. १९ ॥ १३ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy