________________
P
203 "तवो जोई जीवो जोगणं, जोगा सुया सरीरं कारिसंग।
कम्मेहा संजमजोग संती, होमं हुणामि इसिणं पसत्यं ॥७॥ । तप आहारमूर्गत्यागो ज्योतिरग्निः, कर्मेन्धनदाहकत्वात् । जीवो ज्योतिस्थानं, ज्योतिषस्तदाश्रयत्वात्।
योगा मनोवाकायाः शुचस्ते शुजव्यापाराः स्नेहस्थानीयाः । शरीरं करीषाङ्गं, कर्म एधाः, संयमयोगाः * शान्ति, इत्यादिहोमेन जुहोमीति” । अथ स्नानस्वरूपं पृच्छति-"कस्ते इदः ? किं च ते शान्त्यै पापोप-IN
शमाय ! किमिदं तीर्थ पुण्यक्षेत्रं शान्तितीर्थ ? अथवा किंरूपाणि ते सन्ति तीर्थानि संसाराब्धितारदाणानि ? कस्मिन् वा स्नातः शुचीजूतो रजःकर्म जहासि त्वं ? तत्किमस्माकमिव तवापि इदतीर्थ शुधिस्थानमन्यति न विद्मः । हे यक्षपूजित ! आचदव, वयं नवतः सकाशे ज्ञातुमिन्छामः" । मुनिराह
धम्मे हरए बंजे संतितित्थे, अणाविले अत्तपसन्नखेसे।
जहिं सि एहा विमलो विसुनो, सुसील पजहामि दोसं ॥५॥ इत्यादिशुलवाक्यैः प्रबुध्धा विजा जैनधर्मप्रापुः। मुनिरप्यन्यत्र विहरन् कर्मदयेण परमपदं प्रापेति। यतः
सरकं खु दीसंति तवो विसेसो, न दीसई जाइविसेस कोइ। सोवागपुत्तं हरिएससादु, जस्सेरिसा इहि महाणुजावा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंश
स्तम्ने नवनवत्यधिकदिशततमं श्एए व्याख्यानम् ॥
ROGRESGRESOSE
JainEducation International 2010_1
For Private & Personal use only
www.jainelibrary.org