SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 264 उपदेशप्रा. त्रिशततमं ३०० व्याख्यानम् ॥ ॥ ७॥ अथ वीर्याचारमाहबाह्यान्यन्तरसामर्थ्यानिह्नवेन प्रवर्तनम् । सर्वेषु धर्मकार्येषु वीर्याचरणमुच्यते ॥१॥ स्पष्टः । अत्रार्थे नावना चेयं-बाह्यसामर्थ्य वाक्काययोः सत्कं, अन्यन्तरवीर्य मनःसंवन्धिक, तयोवीर्य, तस्यानिह्नवनेन प्रवर्तनं सर्वधर्मकृत्येषु वीर्यस्फोरणं तवीर्याचरणं निगद्यते । यतः प्राचीनपादैः अणिमूहिअवलविरिङ परक्कमऽ जो जहुत्तमानत्तो। झुंज अ जहाथामं नायबो वीरियायारो ॥१॥ | व्याख्या-अनि तबाह्यान्यन्तरसामर्थ्यः सन् पराक्रमते चेष्टते यो ज्ञानाद्याचारमाश्रित्येति शेषः। आयुक्तोऽनन्यचित्तः पराक्रमते ग्रहणकाले, तत ऊर्ध्व युनक्ति च योजयति च यथोक्तमाचारमेव, यथा-18 स्थामं यथासामर्थ्य, ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदव्यतिरेकादिति । वीर्याचारइश्च मनोवाक्कायविषयजेदात्रिधा । तस्य चातिचारा अपि मनोवाकायवीर्यापह्नवरूपात्रय एव प्रतिक्रम्यन्ते । ययुक्तं चतुर्विंशत्यधिकशतनानातिचारसंकलनगाथायाम् पण ५ संखेहणा पनरस १५ कम्मा नाणाश्ठ पत्तेयं । वारस १२ तव विरियतिगं ३ पण ५ सम्म वयाई ६० अश्यारा १२४ ॥१॥ PROSPERICANSAREERELE CRETRICROGRESSGCCC0 ॥ ७॥ S EX JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy