________________
स्तन..
202 उपदेशप्रा.
श्रम मुनिराह
' "पुधिं च इम्हि च अणागयं च, मणप्पदोसो न मे अस्थि कोइ। ॥६॥
जस्का हु वेयावमियं करंति, तम्हा हु एए निहया कुमारा ॥६॥ | पुरा इदानीमस्मिन् कालेऽनागते चाटपोऽपि मनःप्रदेषो मम नास्ति नासीत् न भविष्यति च, यस्मा-18
हो वैयावृत्त्यं करोति तस्माद्देवेनैते कुमारा नितरां हताः" । ततोऽध्यापकः प्राह-“हे पूज्य ! यूयं । धर्मज्ञा न क्रोधपराः स्यात, परं वयं युष्माकमेव पादौ शरणं समागताः स्मः । इदं प्रजूतमन्नं शाट्या-18 दिकं जुट । नुंक्त्वाऽस्माकमनुग्रहं कुरु" । तदा मुनिर्मासपणपारणे शुछ जक्तपानं जग्राह । तदा सुरेण सर्वे कुमाराः सजीकृताः पञ्च दिव्यानि च कृतानि । तदा तेऽपि विजा हृष्टाः प्राहुः"हे पूज्य ! वयं बाह्यस्नानादिधर्मस्पृहा युष्मानिरङ्गीकृतयागादितत्त्वं न जानीमः । यतः
के ते जोई के व ते जोगणा, का ते सूया किं च ते कारिसंगं ।
का ते एहा कयरा ते संति जिस्कू, कयरेण होमेण हुणासि जोई ॥७॥ पर हे पूज्य ! ते तव यजनविधौ किं ज्योतिरग्निः किं ते तव ज्योतिःस्थानं ? यत्र ज्योतिर्विधीयते ? काः ||
ते शुचो घृतादिप्रक्षेपिका दर्व्यः ? किं ते कारीपाङ्गं अग्युद्दीपनकारणं येनासौ संधुदयते ? काश्च समिधो | यानिरग्निः प्रज्वाल्यते ? कतरा का शान्तिश्च पुरितोपशमहेतुरध्ययनपतिः ? कतरेण कस्य संवन्धिना Minu६॥ | होमेन हवनविधिना जुहोषि आहुतिभिः प्रीणयसि ज्योतिरग्निं "। मुनिराह
Jain Education International 2010_0318
For Private & Personal use only
www.jainelibrary.org