SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 240 उपदेशमा ॥अथ पमुत्तरत्रिशततमं व्याख्यानम् ३०६ ॥ अयं ज्ञानाज्ञानविषयमाहमजात्याः किटाक्षाने, विष्टायामिव शूकरः । ज्ञानी निमजाति ज्ञाने, मराख श्व मानसे ॥१॥ अज्ञः स्वनावविनावाविवेचकः अज्ञानेऽयथार्थोपयोगे मग्नीजवति विष्टायां शूकर इव । ज्ञानी यथायोपयोगी ज्ञाने तत्त्वावबोधे आत्मस्वरूपे निमजति यथा मराखो मानसे तश्रेति ॥ अत्रार्थे सालमहासालसम्बन्धः । स चासौहैं| पृष्ठचम्पाधिपपुत्रौ सालमहासालौ युवराजौ वजूवतुः । श्रन्यदा तत्र श्रीवीरः समवासापर्षीत् । महो PIतो सार्व वन्दितुं जग्मतुः । तत्र श्रीसार्व नत्वा धर्म श्रुत्वा विरक्तात्मानौ गृहं गतौ स्वजामेयं गाङ्गिलं राज्ये न्यस्य जिनान्तिके प्राब्राजिष्टाम् । स्थविरपार्श्वेऽन्यूनमेकादशाङ्गीसूत्रं पेठतुः । अन्यदा जिनाज्ञां लात्वा श्रीमदाद्यगणनृता सह स्वजनप्रतिबोधार्थ पृष्ठचम्पायामाययतुः । श्रुत्वा गाङ्गिसपोऽपि वन्दितुमगात् । तत्र श्रीचतुर्सानी गणधर्मदेशनां प्रारेजे| निर्वाणपदमप्येकं, जाव्यते यन्मुहर्मुहुः । तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति जूयसा ॥१॥ निर्वाणपदं निष्कर्मताहेतुपदमेकमपि स्याघादसापेदं मुहुर्मुहुः श्रात्मतन्मयतया क्रियते स्वरूपैकत्वं तदे ॥१०॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy