SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 239 ASSAS SINSHOOTLOGOS प्रविशसि?" । स्वर्गी जगौ-"यद्येतानासि त्वं तदा कुतो मुक्तिमार्ग विहाय जवाटवीं विविक्ष्यसि ? तथाप्यबुधेन तेन सह "श्रनिर्वेदः श्रियां मूखम्" इति ध्यायन् पुरो ययौ । क्वचिच्चैत्ये पूजितं सन्त । 5 व्यन्तरमधोमुखं निपतन्तं दिव्यशक्त्याऽादीत् । तदा स जगौ-“यथा यथा खोकैरसौ व्यन्तरो है। पूज्यते तथा तथाऽधोमुखः पतति, ततोऽस्मादधन्योऽन्यः कोऽपि जूतले न दृष्टः । देवः पुनस्तमेवमवदत् “यच्चैः संयमस्थाने स्थापितोऽपि पुनः पुनर्वृतमधः पतसि, तस्मात्त्वमपि रे पुर्बोधशेखर ! अध-2 न्योऽसि" । तदाऽईहत्तः पृष्टवान्-जूयो जूय एवं वदन् त्वं कोऽसि ? मे वद" । ततः सुरो मूकरूपं | दर्शयित्वा तमुवाच सर्व प्राग्नवस्वरूपम् । तत् श्रुत्वा स पप्रच-"प्राग्नवेऽहं देवोऽजूवं तत्र का प्रत्ययः?"। ततः सुरस्तमादाय वैताढ्यपर्वतं ययौ। द्र कुएमसक्तियं तेन, प्रोक्तपूर्व स निर्जरः । तन्नामाकं समाकृष्य, पुष्करिण्या श्रदर्शयत् ॥१॥ तीक्ष्य स जातिस्मरणं प्राप, ततो लब्धवोधिावसंयमं प्रत्यपद्यत । इत्थं तं धर्मे स्थापयित्वा त्रिदशः स्वस्थानं ययाविति॥ सर्वकर्मसु जिनैः प्रदर्शितो, मोह एव खलु पुर्जयो मतः । त्याजितस्तदमरेण तस्य स, सोऽईदत्त इति शाश्वतं खलौ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ले पञ्चोत्तरशतत्रयतमं व्याख्यानम् ३०५॥ Jain Education International 2010-08 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy