SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ COCOC 18 अत्रान्तरे तस्या जनकः समेतः, तेन कामपालो दृष्टः पृष्टश्च-“केन हेतुना त्वं परस्त्रीकण्ठे विखग्नः" । सोऽपि महाधूर्तस्तं प्राह-"मम प्राणप्रिया तव पुत्रीसदृशरूपाऽस्ति, मया ज्ञातमसौ मम युवतिरेव, तेन हेतुना परिरब्धा" । इत्युक्त्वा गतः कामपालः । होली पुनः पितराववदत्-"अहो ! सतीजनप्रधानस्य मम दोषो लग्नः, यत्परनरस्पर्शो मदीयदेहे जातः, अतोऽहमग्निं प्रविशामि, अधन्ये जन्मजीविते, अत्रैव हारविचैत्यसमीपे देहं जस्मसाविधास्यामि" । यतः रोयंति रुयावति य, अखियं जपंति पत्तियावंति । कवरेण खयंति विसं, मरति नवि दिति सम्जावं ॥१॥ || ततः पितृन्यां सा शिक्षिता-"किं गाढमाग्रहं करोषि ? तेनाज्ञानतया घ्रान्त्या कण्ठे खन्नासि, नात्र दोषः निर्विकारमनसां । यतः गृह्णाति दन्तैः शिशुमाखुमोतुः, पद्मं च वंशं दशति दिरेफः। नार्या सुतां श्विष्यति वै मनुष्य-स्तत्रापि नित्यं मनसः प्रमाणम् ॥ १॥" 5 एवं शिक्षा दत्त्वा कथमपि गृहं नीता, विश्वे सतीत्वेन विख्याता । तदनु स्वेच्या गोसे उत्सूरे वा लारविचैत्ये ब्रजति ढंढां वञ्चयित्वैव । यतः तिः, वस्त्रार्थ रजकोपसर्पणमपि स्यामचर्चिकामेखनम् । स्थानभ्रंशसखीनिवासगमनं जर्तुः प्रवासादिका, व्यापाराः खलु शीलखएमनकराः प्रायः सतीनामपि ॥१॥ C कबार यात्रा RECIP ____JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy