SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १०२ ॥ Jain Education International 2010) 414 न्या फागुन पूर्णिमा रात्रौ रविमठे होली समागता, ढुंढया कामपालोऽपि तत्राकारितः । धावपि तत्र सुखं स्थितवन्तौ । ढुंढा पुनश्चैत्यपार्श्वे तृणकुटीरे सुप्ता । तत्समये धान्यामपि ध्यातं - "श्रावयोः कार्यसिद्धिर्जाता, असौ ढुंढा मर्मज्ञा कदाचिदपि दुःखदा स्यात् श्रतो मारणीया । यतः - उपाध्यायश्च वैद्यश्च, नर्तक्यश्च परस्त्रियः । सूतिका दूतिका चैत्र, सिद्धे कार्ये तृणोपमाः ॥ १ ॥ मन्त्रबीजमिदं पक्कं, रक्षणीयं यथा तथा । मनागपि न निद्येत, तन्निं न प्ररोहति ॥ २ ॥ सुतस्यापि दम्नस्य ब्रह्माप्यन्तं न गच्छति । कोलिको विष्णुरूपेण राजकन्यां निषेवते ॥ ३ ॥ ततो होल्या काष्ठानि संमिय नरकरङ्कमेकं तत्र प्रक्षिप्याग्निः प्रज्वालितः, ततो घावपि प्रणष्टौ । यतःमार पियजन्त्तारं, हाइ सुत्रं तद् पणासए । नियगेहं पिपलीव, नारी रागाउरा पावा ॥ १ ॥ प्रजाते लोकाः परस्परं जयन्ति - " हा ! किमेतज्ञातं ?” । तदा न मनोरथश्रेष्ठी स्वगृहे होजीं पुत्रीं परिव्राजिकां चापश्यन् खेदपरः प्राह - " नूनमेकस्यां चितायां द्वे अपि छात्र मृते, पूर्व महाप्रयत्लेन मया ज्वलनप्रवेशनं निषिद्धं परं स्वपापनिवारणार्थं सतीत्वं नव्यं कृतं । तपस्विन्यपि तदनुरागतो दग्धा, अहो ! अस्या होलिकासत्याः जस्माङ्गविलेपनात् दुःखानि नश्यन्ति” । ततो लोका जस्मराशिं वन्दन्ते, मस्तके क्षिपन्ति । ततः पश्चात् फागुन पूर्णिमादिने तत्र स्थले सोका इन्धनवगणादिपुखं विधाय दुताशिनीं प्रकटीकुर्वन्ति, सर्वत्र होली पर्व विख्यातं जातम् । या कामपालः स्त्रियं प्राह - "व्यं विना चिन्तितं न सिध्यति, अतोऽहं विदेशं गच्छामि " । For Private & Personal Use Only स्तंज. १३ ॥ १५१ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy