SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 415 है तदाकर्ण्य होली प्राह-“हे प्रिय ! त्वदर्थे मया जातिकुलादिकं त्यक्तं, त्वपिरहः हणमपि न सहेहम्" । तेन सत्यमिति वाक्यं मानितं । यतः लीलावतीनां सहजा विलासाः, त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्याः सहजोऽङ्गजातः, तत्र चमत्येव मुधा पधिः ॥ १॥ | पुनहोली लाह-"दृष्टं सर्व स्थानं, परं मऊनकगृहं विना नान्यत्र कुत्रापि धनलालो दृश्यते"। स8 पाह-"तत्र कथं गम्यते ? महाकार्य विधाय निर्गतावावा" । सा माह-"ईदृशी दम्जरचनां रचयिष्यामि, येन पित्रादिजनः सानुकूलः स्यात् । श्रावयोनिर्गमनानन्तरं तत्र लोकानां महापूज्यं मान्यं | होलिकामहासतीपर्व जातम् , अतस्तत्रैव गमनं योग्यम्” । अथ घावपि जयपुरासन्नप्रदेशे समागतौ । तदा होली उपपति प्राह-“गत्वा त्वं मानकहट्टे चं कश्रय हे श्रेष्ठिन् ! मदीयस्त्रीयोग्यां मूटयेनैकां। * शाटिकां प्रयत्"। तदाकर्ण्य कामपालो मट्येन श्रेष्ठिपाचे शाटिकां गृहीत्वा तस्यै ददौ । सा पाह-10 "किमनया ? अन्यां स्वां गत्वा मार्गय" । पुनः स गतः, अन्यां लात्वाऽदर्शयत् । सापि पुनः पश्चात् तया प्रेषिता । तदा श्रेष्ठिना प्रोक्तं-"किं नूयो नूयो गमनागमनं करोषि ? तव स्त्रियमत्रानय, येन स्वयं शाटिकां गृह्णाति । एतघाक्यं कामपालेन प्रियायै ज्ञापितम् । तदाकर्ण्य होली शीघ्र तत्रागात् । हट्टे स्थित्वा साऽन्यामन्यां शाटिकां यावविलोकयति तावत्पुनः पुनः श्रेष्ठी होलीमनिमेषदृष्ट्या पश्यति । तदा कामपालेनोकं-"हे श्रेष्ठिन् ! त्वं सबानोऽसि, किं परवनिताभिमुखं निरीक्षसे?" श्रेष्ठी प्राह ९.३३ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy