SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. इCRA 416 "नाहं कामविकारेण विलोकयामि, किं तु मत्पुत्रीसदृशं रूपं खावण्यं च वीक्ष्य चिन्तयामि किमियं सैव स्तन.२३ पुनर्मानुषरूपेण समेता? परं सा त्वग्नौ प्रविश्य सती देव्यजूत्” । ततः कामपाखेनोक्तं-"अस्या अपि होलीति नाम, परमसौ तु मत्पत्नी, एवं पुरा सूर्यचैत्ये तव दारिकां दृष्ट्वा मन्नार्याघ्रमेण कण्ठे आखिगिता मया, अधुना तवापि मन्नार्यायां स्वपुत्रीत्रम उत्पन्नः, परं समानरूपाः सदृशवयसो बहवो नरा नार्यश्च जवन्ति, नात्र तव दोषः । ततः श्रेष्ठी स्नेहेन पुत्री जामातरं च कृत्वा तौ स्वगृहेऽस्थापयत् । अहो! स्त्रीणां गूढा बुद्धिः यतः| लब्ज वारिहिपारं, लन्न पारं च सबसन्चाएं । महिलाचरियाण पुणो, पारं न सहेश बंजा वि ॥१॥ श्रथ सा तापसी अग्निदग्धा शुजाध्यवसायेन मृत्वा व्यन्तरी देवी जाता, विजङ्गज्ञानेन निजप्राग्नवं । दृष्ट्वा जयपुरपौरानुपरि कुपिता दध्यौ-"अहो! महाऽसती जीवन्ती होली स्तुवन्ति पूजयन्ति च ६ लोकाः, परं मां न कोऽपि स्मरति । इति ध्यात्वा पुर्या उपरि शिलां विकुळवोचत्-“एकं मम संतुप्टिप्रदं मनोरथं मुक्त्वाऽन्यान् सर्वान् शिखया चूरयिष्यामि” । ततो नृपादयो जीताः श्रेष्ठिनं शरणं गताः । तेनापि विज्ञप्तं बलिपूजापूर्वकं-"यः कोऽपि देवो वा दानवो वा स प्रकटीय कथयतु वयं पौरास्तत्कुर्मः" । ततो ढुंढाव्यन्तर्या सर्व पूर्वव्यतिकरं प्रोच्य कथितं-"होलीपर्वणि समायाते सर्वे पौराः ॥१३॥ नाएमचेष्टां गालिप्रदानं रक्षारजःकर्दमविलेपनं च कुर्वन्तु, तत उपवं निवारयामि” । जनैः प्रपन्नं ३ | सर्वं । तदनु रजःपर्व प्रसृतम् । लोको गड्डरिकप्रवाहसदृशः परमार्थ न वेत्ति ।अत्र शिक्षावचनमवधार्यम् CTOCOGEOGES ___JainEducation International 2010 www.jainelibrary.org For Private & Personal Use Only )
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy