SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 417 एकेनासंबद्धवाक्येनानेकनवऽमोंचं पापं बध्नाति जीवः, अतः शुनं जपनीयं, अव्यतो हुताशिनीपर्व है। परित्यज्य नावतः स्वधियाऽङ्गीकार्यम् । मुर्वाक्यविस्तारमयं नवोदधौ, मिथ्यात्वपूर्ण जनतानिमजनम् । होलीरजःपर्व इदं तु लोकिकं, हेयं जिनेन्जागमतत्त्वकामुकैः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ले पञ्चचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५ ROCURxOCOCCE o समाप्तोऽयं त्रयोविंशः स्तम्जः २३ । Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy