________________
उपदेशप्रा.
॥१४॥
॥ अथ चतुर्विंशः स्तम्नः २४॥
स्तन.२४ षट्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४६ ॥
श्रीयशोनप्रसूरिश्रीबसनप्रसूरिज्ञातम्| तपस्वी रूपवान् धीरः, कुलीनः शीखदाळयुक् । षट्त्रिंशद्गुणैराढ्योऽजूत , श्रीयशोजप्रसूरिराट् ॥१॥
स्पष्टः । ज्ञातं चेदम्| पल्सीपुर्या श्रीयशोनासूरेराचार्यपदावसरे यावजीवमष्टानिः कवखैराचाम्वं विधेयमित्यनिग्रहं स्वीकृ-3 तपूर्विणो मार्गे र्यापरा विहरन्तः सप्रत्ययया सूर्यप्रतिमयैकया दृष्टाः । मनसि तया ध्यातं-"अहो ! मे सूरयो मनवने पादानवधारयेरन् तदा मजन्म सफलं भवेत् । इति विचिन्त्य ब्योम्नि मेघान में विकुळ जलवृष्टिविहिता । तदाऽप्कायविराधना मा जूदिति मत्वा समीपवर्तिसूर्यनवनमेव प्रविविशुः ।। तपःपनावात् सूर्यः प्रत्यक्षीय “वरं वृणुष्व, अमोघं देवदर्शनम्” इत्युवाच, तथाप्यनिन्वन्तः सूरयः । स्वोपाश्रयं प्राप्ताः ततः सूर्यो विप्ररूपेण बलात्सर्वस्वर्गश्वनादिजीवावलोकनाञ्जनकूपिकां पुस्तिकां चाप-11 यत् । सूरेः पुस्तकवाचनादेवाम्नायाः पठितसिझा जाताः। तत एता विद्याः पाश्चात्यानामयोग्या इति 5. विमृश्य स्वशिष्यं बलजमुनिमाकार्य प्रोक्तम्-“श्यं पुस्तिकाऽनाओव्या, एतादृश्येव सूर्योकसि गत्वा ।"
SHIKSSS
॥१४॥
Jain Education International 2010
For Prve & Personal Use Only
www.jainelibrary.org