________________
___49 । तस्मै देया, कथनीयं च मझुरुप्रेषितां युष्मदीयपूर्वदत्तस्थापनिकामिमां गृहाणेति” । बसनषेण तु गुरुणा 8
दृढं निषिधेनापि गत्वा तच्चैत्यतो बहिः पुस्तिका ठोटिता, आम्नायपत्रत्रयं संगोप्य सा पुस्तिका सूर्यप्रप्रतिमाय दत्ता, सूर्येणापि करौ प्रसार्य गृहीता । ततश्चैत्यतो वहिरेत्य पूर्वगोपितपत्राण्यदृष्ट्वा स्वमुपाखम्नं |
ददौ-"धिङ् मां गुर्वाज्ञालसितारं, पत्राणि तु को जानाति कुत्र गतानि” इति विलपन्तं साश्रुनेत्रं तं 8] तवीदय सूर्यः प्राह-"किं खेदं वहसि ? गृहाणेमानि त्रीणि पत्राणि, शासनोन्नत्यां प्रगुणो जव” । ततस्ते
नापि पत्रत्रयगता विद्याः पाउसिधिं नीताः । अन्यदा वहिजूमिं गतेषु गुरुषु यथोक्तकालादधिककालरक्षार्थ प्रासुकजलार्थमानीताश्चागलिंमिकाः स्वसमीपे धृताः सन्ति, तस्मिन् काले संजीवनी विद्याऽवि-18 स्मृत्यर्थ गुणिता, तन्महिम्ना ता अजालिंमिकाः सर्वास्तत्सङ्ख्ययाऽजामेषगणो वनूव । तावत्तत्र गुरवः प्राप्ताः । नागीनगगा बूबूशब्दान् कुर्वाणा वीक्ष्योपालम्नं दत्तवान् । तदा स पप्रल-"स्वामिन् ! जातमजातं न स्यात्, अधुना किं कुर्वे ? पूज्या मामादिशत” । गुरुराह-"जीवरक्षानिमित्तमजापालस्वरूपं दा कृत्वा साधुत्वं संगोप्य निन्नौ धौ वाटको विधाय एकत्र वाटके गग्यो रदणीया अन्यत्र जागाश्च,
यानां मेलापो न कार्यः सन्ततिवृष्विदयार्थमिचं विधेयं, लक्षणमपि निर्जीवमेव विस्तार्यम् , तेषामित्र-13/ | मायुःकालपर्यन्तं यतितव्यम्” । इत्यादि तक्षायै उपदिश्य सूरयः स्थानान्तरे व्यहार्षुः । ततो बलनको हा गिरिगुहास्थोऽव्यक्तवेषधारी गगवृन्दमोषधीचारयन् तत्पुरिपेण होमं करोति । क्रमेण तस्य बहवो । विद्याः सिधाः ।
Jain Education International 2010
For Private & Personal use only
www.
a
libraryong