SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १९५ ॥ Jain Education International 2010 420 अन्यदा श्रीश्वतगिरितीर्थं बौद्धैरध्यष्ठायि, ततो रायखेंगारनृपो राशी च बौद्धैः स्वोपासकौ कृतौ, श्वेताम्बरास्तत्र तीर्थे प्रवेशं न लजन्ते । एकदा श्वेताम्बरसङ्घाश्चतुरशीतिर्मिलिताः परं बौधीनूय देवा वन्द्या इति खेंगारनृपाज्ञया खिन्नाः पात्रेऽम्बादेवी मवतार्येत्यूचुः - "सङ्घानां विघ्नं निवार्य साहाय्यं कुरु” । सोचे - "तीर्थ बौद्धव्यन्तरै रुद्धं ततः साहाय्यकरं बिना मदीया शक्तिर्न स्फुरति । शासनोद्यो तने प्रद्योतन निजा यावजीवतपोरताः श्रीयशोज स्वामिनस्तु स्वर्ग गताः । अधुना बन मुनिरमुकस्थले विराजते, तं मुनिं यदाऽऽनयत तदा तीर्थं वलते" । ततः सङ्घपतिजिरौष्ट्रिकास्तत्र प्रेषिताः । तैस्तत्राजवृन्दं चारयन्तमेकं नरं दृष्ट्वा पृष्टम् - "अत्र वलन मुनिः क्व वसति ? वेषपरावर्त विचता तेनैव प्रोक्तम्- "अमुकस्थले गछत, तत्र स स्थितोऽस्ति" । ततस्तगमनात्पूर्वमेव गिरिगह्वरे मुनिवेषं प्रकटीकृत्य स्वयमेव स्थिताः । श्रष्ट्रिकैरेत्य सङ्घशिक्षित विज्ञप्तिः कृता । तच्छ्रुत्वा मुनिनोक्तं - "यूयं तत्र गन्नुत, अहं सङ्घकार्ये शीघ्रमेमि" । स मुनिर्गगनमार्गेण तत्रागात् । सङ्घनक्त्यर्थ राय खंगारस्य जीर्णदुर्गाधिपस्य पार्श्वे एत्योचे - “सङ्घानां यात्रान्तरायं मा कुरु, ऋणिकवादिनां नंद तीर्थ" । नृपः प्राह - "बौद्धीनूयैव तीर्थ वन्दध्वं नान्यथा" । इति श्रुत्वा तस्य वपुपि तान्चोटनादिना वेदनामुत्पाद्य गतः सङ्घमध्ये । विद्याव लेन सङ्घस्य परितोऽग्निप्राकारं तत्परितो जलनृतखातिकां च विधाय सुखं तस्थौ । तद्व्याधिपीमितेन रुष्टेन | राज्ञा सेनानी स्तं सङ्कं हन्तुं प्रहितः, स च तमग्निप्राकारं प्रेक्ष्य जीतो मुनिं प्रसादयामास श्राह च - "हे मुने! राजानं मा रोषय" । ततो मुनिः स्वमतिशयं दर्शयितुं मन्त्रिणं प्राह - "मद्वलं पश्य" । ततो रक्तकण For Private & Personal Use Only स्तंज. १४ ॥ १५५ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy