________________
उपदेशप्रा.
412 अन्यदा ढुंढया पृष्टं-“हे वत्से ! त्वं सदोपिना केन मुःखेन दृश्यसे?" इत्येवं पृष्टा सा होलीज. ३ स्वाकृतं सर्वमज्ञापयत् । नरटिकया जणितं-"न मनागप्युधेगं कुरु, अचिरेण तव कार्य विधास्यामि । ततः कामपालमन्दिरे गत्वा तपस्विनी तं प्राह-"नवविरहार्दिता सा होली त्वञ्चित्तपरा मरिष्यति | । यदि तव सङ्गो न जविष्यति" । स प्राह-"घयोर्मेलापः क्व स्थले जायते?" । साऽऽह-"सूर्यचैत्ये | त्वया समागन्तव्यं, सापि तत्र समेष्यति” । इति श्रुत्वा स हृष्टः, न पुनरेतख्यातं, यतः
परतिय साथे खेम, मूरख मूल निवारिई। केतीवारे खेम, सुतां सापह साबरें ॥१॥ दही खंक सतोरणी, वन हुआ मसिवन्न । महिलापराइ जोगमे, तसु सिर नहि कन्न ॥२॥
ततः कामपालो निजकामसाधनार्थ तां संमान्य विससर्ज, यतः- सत्त सायरम्मि फिर्या, जंबूदीव पश्छ । कारण विणु जो नेहमो, सो में कहिं न दिछ ॥१॥ ततो ढंढया डोलीसमीपे एत्य सर्व गदितं । श्रथ प्रजाते रविप्रजासामग्री सर्वा गृहीत्वा गुरुण्या सह रविमठे गता । सोऽपि तत्रागात् । बहुदिनपीमितेन सा गाढमालिङ्गिता । ततः सा हुताशिनी उखगृहिणी मनसा किञ्चिविचार्य पूत्कारं चकार-"धावत धावत जो जनाः, गृहणीत गृहणीतामुं परस्त्री-||
॥१५॥ शीलखोपकं पुरुष" । यतः| नामृतं न विषं किश्चि-देकां मुक्त्वा नितम्बिनीम् । सैवामृतसता रका, विरक्ता विषवरी ॥१॥
For Private & Personal use only
www.jainelibrary.org
Jain Education International 2010