SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 298 उपदेशप्रा. परलोकमसाधयत् । श्रथ स्कन्दकामरोऽवधिना प्राच्यं स्ववृत्तं ज्ञात्वा क्रोधाध्मातो देशयुक्तं तत्पुरमधाक्षीत् । यतः - ॥ १३४ ॥ ततोऽरण्यमनुद्देश- भूमौ दएककभूपतेः । श्रद्यापि दएककारण्य - मिति तत्प्रोच्यते बुधैः ॥ १ ॥ एकोनपञ्चशतसाधुवरैर्गुणौघै— निजकता न हि यथा हृदयादिमुक्ता । ह्या तथेयमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ १ ॥ इत्यन्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ दाविंशे स्तम्ने विंशत्यधिकत्रिशततमं व्याख्यानम् ३२० ॥ Jain Education International 2010_6 1804011 स्तंज. १३ एकविंशत्यधिकत्रिशततमं ३२१ व्याख्यानम् ॥ अथात्मप्रशंसामाह— दिन पूर्णोऽसि कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसया ॥ १॥ यदि गुणैः केवलज्ञानादिनिः पूर्णो नासि तर्हि श्रात्मस्तुत्या कृतम् अलं सृतमिति यावत् निर्गुणात्मनः का प्रशंसा ? चेत् यदि गुणैः सम्यग्रत्नत्रयादिरूपैः पूर्णस्तर्हि वाचिकात्मप्रशंसया कृतं सृतं शुद्धा ८ ॥ १३४ ॥ गुणाः स्वत एव प्रकटी जवन्तीति । For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy