________________
Jain Education International 2010_1
299
लम्बिताहिताय स्युः, परैः स्वगुणरश्मयः । श्रहो स्वयं गृहीतास्तु, पातयन्ति नवोदधौ ॥ २ ॥ स्वरमय श्रात्मीयगुणरजवः परैरन्यैः श्रालम्बिताः स्मरणचिन्तनेन गृहीता हिताय कल्याणाय स्युः । तु पुनः श्रहो इत्याश्चर्ये स्वगुणाः स्वयं गृहीता जवोदधौ पातयन्ति स्वमुखेन स्वगुणोत्कर्षो न कार्यः । अत्रार्थे म चिकुमारप्रबन्धः -
श्री भरतचत्रिपुत्रो म चिकुमारः एकदा चक्रिणा सार्धं श्री युगादिजिनं समवसृतं वन्दितुमगात् । तत्र श्री स्याद्वादधर्म श्री मारुदेवमुखात् श्रुत्वा प्रतिबुध्य व्रतमाददे । स्थविराणां पुरोङ्गानि एकादशापि अप - वत् । स्वामिना सार्धं चिरं व्यहरत् । श्रन्यदा ग्रीष्मतापपी मितश्चारित्रावरण कर्मोदयादिति दध्यौ, यतः श्रीवीरचरित्रे मे -
न
श्रामाण्यगुणान्मेरु – समजारान् पुरुषहान् । निर्गुणोऽहं जवाकाङ्क्षी, वोढुं प्रभुरतः परम् ॥ १ ॥ किं त्यजामि व्रतं लोके, तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो, व्रतं येन क्लमो न च ॥२॥ श्रमणा गवन्तोऽमी, त्रिएक विरताः सदा । अस्तु दकैर्निर्जितस्य, त्रिदएकी मम लाग्नम् ॥३॥ केशलोचादमी मुकाः, कुरमुएकः शिखी त्वहम् । महाव्रतधराश्चामी, स्यामपुत्रतत्त्वहम् ॥ ४ ॥ निष्किञ्चना मुनयोऽमी, नूयान्मे मुजिकादि तु । श्रमी विमोहा मोहेन, छन्नस्य छत्रमस्तु मे ॥ ५ ॥ उपान हिताश्चामी, संचरन्ति महर्षयः । पादत्राणनिमित्तं मे, जवतामप्युपानहौ ॥ ६ ॥ सुगन्धयोऽमी शीलेन, दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु, श्रीख एमतिलकादि मे ॥ ७ ॥
For Private & Personal Use Only
www.jainelibrary.org