SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ___ 300 उपदेशप्रा. ॥१३॥ RECRUAROSARO श्रमी शुक्लजरघस्ना, निष्कषाया महर्षयः । जवन्तु मे तु वासांसि, काषायाणि कषायिणः ॥७॥ तंज. त्यजन्त्यमी जलारम्नं, बहुजीवोपमर्दकम् । स्नानं पानं च पयसा, मितेन नवताच्च मे ॥ ए॥ एवं विकटप्य स्वधिया, लिङ्गनिर्वाहहेतवे । पारिवाज्यं प्रत्यपादि, मरीचिः क्लेशकातरः॥१०॥ तादृग्वेषं च तं दृष्ट्वा-ऽपृचधमं जनोऽखिलः। साधुधर्म समाचख्यौ, सोऽपि तेषां जिनोदितम् ॥११॥ सर्वेषां जनानां पुरः स धर्मदेशनां तनोति । तदा जनास्त पप्रबुः-त्वं किं स्वयमेत मार्ग नाचरसि ?' श्रुत्वा स प्राह-'तं मेरुलारं वोढुं नाहमीशोऽस्मि' इति स तान् शशंस । पुनः स धर्माख्यानप्रतिबुझान् नव्यानुपस्थितान् शिष्यान् स्वामिनः समर्पयामास । इत्याचारो मरीचिः स्वामिना सह विजहार । स्वामी पुनर्विनीतायां पुरि समवासापर्षीत् । तत्र प्रतुं प्रणम्य परतेन पृष्टो लाव्यर्हच्चक्रवर्त्यादिस्वरूपं प्रनुर्जगौ । पुनः पन्च-'किं कश्चिदिह पर्षदि अत्र जरतक्षेत्रे त्वमिव जिनो जावी ? । स्वाम्या-31 ख्यत्-"अयं तव सूनुमरीचिश्वरमतीर्थकृधीरनामा इह जरते जावी, आद्यो वासुदेवो जावी, विदेहे चक्री जावी च”। तच्छुत्वा भरतो मरीचिं प्रदक्षिणीकृत्य वन्दित्वैवमवोचत्-'तव पारिवाज्यं न वन्धं किं तु त्वं जाव्यर्हन्नसि, तेन वन्द्यसे' इत्यादि सर्व जिनोदितं कथितवान् । ततःतदाकार्य मरीचिस्त्रि-रास्फोव्य त्रिपुटीं मुदा । इत्युवाचोच्चकैर्विष्णु-विष्यामि यदादिमः ॥ १॥ मूकानगर्या मे चक्रवर्तित्वं च जविष्यति । जाव्यहं चरमश्चाईन् , पर्याप्तमपरेण मे ॥ २॥ HORROR ॥१३॥ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy