________________
30/
श्राद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृता-महो मे कुखमुत्तमम् ॥ ३॥ ___ इत्यात्मप्रशंसां चकार, तेन नीचगोत्रकर्मोपार्जितम् । अन्यदा तस्य शरीरे व्याधिरुत्पन्नः। साधुनिरपाट्यमानो ग्लान एवं दध्यौ-"अहो श्रमी साधवो निर्दाक्षिण्याः, मम पालनं दूरेऽस्तु, परं दृष्ट्या दिन्तेऽपि न । यहा मुश्चिन्तितमिदं मया स्वतनोरपि परिचर्या न कुर्वन्ति तर्हि भ्रष्टस्य मम कथं कुर्युः। अतो व्याधिषु गतेषु शिष्यमेकं करिष्यामि" एवं ध्यायन्मरीचिः पटुरजवत् । अन्यदाऽस्य कपिलः कुलपुत्रको मिखितः, तत्पुर श्रार्हन्तं धर्म धर्मार्थी स ज्ञापितस्तेन । ततः कपिलोऽब्रवीत्-किं वन्मार्गे| ६ धर्मो न विद्यते ?' । ततः
जिनधर्मालसं ज्ञात्वा, शिष्यमिन्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते ॥१॥ तलिष्यः कपिलोऽथात् , मिथ्याधर्मोपदेशनात्। मरीचिरप्यब्धिकोटी-कोटीसंसारमार्जयत् ॥२॥ मरीचिस्तदनालोच्य, विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽनवत् ॥३॥ शिष्यान् विधायासूर्यादीन् , स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके, कपिलोऽप्यमरोऽजवत् ॥५॥ स प्राग्जन्मावधे त्वा, मोहादज्येत्य जूतले । स्वयं कृतं सायमत-मासूर्यादीनबोधयत् ॥५॥ तदानायादत्र सायं, प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने, प्रायो लोकः प्रवर्तते ॥६॥ पञ्चविंशतितत्त्वज्ञो, मोदं प्रामोति निश्चितम् । क्रियां करोतु वा मा वा, ज्ञानवादिमतं ह्यदः॥७॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org