SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ जिन्नः शरीरतो जीवः, जीवानिन्नश्च विग्रहः । विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती ॥१॥ | इत्यादिसद्यक्त्या स्कन्दकेन निर्याम्यमाना विपक्षे मित्रे च समदृष्टयः माधनाः क्रमात्केवलं प्राप्य है। शिवं सेजिरे । तेनैवं द्रुतं यूनपञ्चशतर्षिषु हतेषु एक कुलकमुद्दिश्य पालकं स्कन्दकोऽवदत्PI अनुकम्प्यमिमं बावं, पीड्यमानं निरीदितुम् । नाहं शक्ष्यामि नियतं, पूर्व पीमय मां ततः ॥१॥ | तच्छ्रुत्वा पालको गुरो—रिपुःखविधित्सया तस्य पश्यत एव प्राक् प्राक् तं बालमपीमयत् । सोऽपि महासत्त्वो गुरुणा निमितः मुक्ति प्राप । तघीय सूरिः क्रुयो दध्यौ-"अनेन पापिना सपरिकरोऽहं । विनाशितः, छुसकोऽपि मघाचा क्षणमेकं न रक्षितः, तदुष्करस्य मत्तपसः फलं लवेच्चेत्तदा पुरोधो-15 18/पजनपदानाममीषां दाहको लाविजन्मनि जूयासम्" । इत्थं कृतनिदानः स तेन पुर्धिया पीमितो || । मृत्वा वह्निकुमारेषु सुरोऽभूत् । अथ पुरन्दरयशास्तत्र दिने चैवं दध्यौ–'कुतो हेतोरद्य पुरीमध्ये || साधवो न दृश्यन्ते?' । इतश्च स्कन्दकमुने रक्तान्यक्तं रजोहरणं गृध्रपक्षिणा जगृहे । तज्जोहरणं 8 बाग्लवितव्यतया तस्या राड्याः पुरो गृध्रो न्यपातयत्। | तच्चादायोपेष्टयन्ती, सा स्वयं परिकर्मितम् । कम्बलखएममजादीत्, चातुः प्रव्रजतोऽर्पितम् ॥ १॥ तेन चिह्वेन मुनीन् हतान् ज्ञात्वा सखेदा सा जूपमवादीत्-"रे पुष्ट ! किमकृत्यं महत् कारितं ? | अनेन पापेन त्वं महाव्ययां प्राप्स्यसि” इत्युदीर्य सा दीदोत्सुका देवैर्जिनसन्निधौ नीता, दीदां लात्वा ROCROROSR9840 0 JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy