SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 296 उपदेशप्रा. भन्दके बहुश्रुते जाते सुव्रतप्रनुः तानि पञ्च साधुशतानि तस्मै शिष्यतयाऽदात् । अन्येधुरर्हन्तं स्कन्दकः । | पृष्टवान्–'यदि प्रनोरादेशः स्यात्तदाऽहं स्वसुर्देशं व्रजामि' । प्रजुर्जगौ-तत्र मारणान्तिक उपसर्गः सर्वेषामुत्पत्स्यते' । तच्छ्रुत्वा स स्माह-स्वामिन् ! तस्मिन्नुपसर्गे समुपस्थिते वयमाराधका अविष्यामो है विराधका वा?' । स्वामी स्माह-"त्वां विना सर्वेऽप्याराधकाः' । तन्निशम्य निर्नयः स दध्यौ- 2 आराधका श्यन्तः स्युः, विहारे यत्र साधवः । नूनं स शुल एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥१॥ 6. क्रमात् कुम्लकारपुरोपवनं प्राप । तत् पापिना पालकेन श्रुतम् । ततः प्राग्वैरशुख्यर्थ तत्रोद्याने । पुरोधाः प्रचन्नं विविधशस्त्राणि गोपयामास । तदनु नृपं स्माह-"स्वामिन् ! स्कन्दकोऽत्रागतोऽस्ति, अयं स्वयं महावीर्यः प्रचएमदोर्दएमविक्रमैः साधुवेषधरैर्जटानां पञ्चशतैर्युतो वनजूगोपितशस्त्रप्रकरो । वन्दितुं गतं त्वां हत्वा राज्यमेतत् ग्रहीष्यति । स्वामिन् ! मघचने प्रत्ययो न चेत्तव. तदा तज्ञोपितास्त्राणि स्वयं वने गत्वा विलोकय" इत्युक्त्या व्युद्भाह्य तानि दर्शितानि । ततो नृपः क्रुधो मुनीन् सर्वा-18 नवन्धयत् । तान्निबध्य पालकस्यैव नृपः समार्पयत् , 'यत्तुन्यं रोचते तत्त्वमेषां कुर्या' इति चाब्रवीत् । है मुदितः स तान् मर्त्यपीमायन्त्रान्तिकेऽनयत् । इति प्रोचे च–'यूयमिष्टं स्मरतेदानीमनेन यन्त्रेणाखिलान् पीयिष्यामि । ततस्ते जीवितमरणाशाविप्रमुक्ता निर्नयाः सर्वे पर्यन्ताराधनां विदधुः । अथ | 81 R॥१३३॥ पालक एकैकं श्रमणं यन्त्रे देपंक्षेपमपीमयत् स्कन्दकं च यन्त्रपार्श्वे बधमधारयत् । सूरिस्तु समयोचितैर्वाक्यैस्तान् सर्वान्निर्यामयामास । यतः SESSASSASSUOSISSRUSSA Jain Education International 2010_E For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy