SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ SACROS 360 उपदेशप्रा. गतः । यदा तस्य तनया विवाहवाञ्चया उर्गामन्यर्च्य विज्ञप्तिं कृतवती तदा प्रबन्नः शुक उवाच- न. १३ "यदि सुवरो विलोक्यते तर्हि जिनदत्तपुत्रं वृणु" । ततस्तया पित्रे विज्ञप्तं-"मां जिनदत्तपुत्राय देहि । ॥१६॥ ४ एवमस्त्विति पित्रा विवाहः कृतः । अथ सा स्नुषाऽन्यासु वधूषु देवदत्ताऽहमिति गर्व करोति, विरुधधर्म-18 त्वाच्च शुकोक्तमुपदेशं न मन्यते । ततः शुकेन स्वजनसमदं विहस्य मुर्गावृत्तान्त उक्तः । ततः स्वजनेनोक्ता सा-“हे स्नुषे! त्वं देवदत्ता वा पहिदत्ता वा?" । ततः सा शुकस्योपरि षं वहति स्म । एकदा स्वजनेष्वितस्ततः कार्यव्यग्रेषु शुकस्यैकपिञ्चमुत्पाव्य सोवाच-"शुक! त्वं परिमतोऽसि" । शुकेन Hध्यातम्-"अरे मम वाग्दोषफलमेतत् । यतःMI आत्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ १॥" 18 है। ततः शुकेनोक्तं-"नाहं विज्ञः, किं तु स धनश्रेष्ठी विज्ञः । कथमिति चेषुच्यते-एकस्मिन् ग्रामे है। बहवो निर्नेत्राः स्वस्वचतुष्पथे स्थिताः हास्यगीतदम्लादिलिदिनानतिक्रामन्ति । एकदैक इन्यः सौव-2 र्णिकान् नित्यं परीक्षते, तत्पार्धे स्थित एकोऽन्धो विनयेनेन्यं स्तुत्वा नुत्वा च "हे श्रेष्ठिन् ! एकां । माद्यां स्पर्शनार्थ मम करे प्रयन्न” इति ययाचे । जुत्वेन श्रेष्ठिना हस्ते स्पर्शनार्थ दत्ता । अन्धेन ले गृहीत्वा स्ववस्त्रग्रन्यौ गाढं गुप्तीकृत्य सा माद्या रक्षिता । श्रेष्ठिना पश्चान्मार्गिता । अन्धः स्माह-"हे| 2 | पुण्यपात्र! मदीया माधा तव विखोकनार्थ दत्ता, पुनर्ग्रहीत्वाऽत्र मया बचा, नाहं ददामि, एतावन्मानं ॥१६॥ १ सुवर्णनिष्कम् . Jain Education international 2016 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy