SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ SAGARLESSNE 367 मम अव्यमाजीवाकारणं त्वं कथं वाञ्चसि ?" । इत्युक्त्वा तेन पूत्कारः कृतः । जनाः श्रेष्ठिनं निनिन्मुः ।। हालहितः श्रेष्ठी एक ददं नरं पाच । स दक्षः शिदां ददी-"रात्रौ अङ्गवासिनः सर्वेऽन्धा एकत्र || तिष्ठन्ति, परस्परं प्राप्तव्यादिकं दर्शयन्ति, तत्र त्वं गत्वा प्रवन्नस्तिष्ठ" । श्रेष्ठी तत्र गतः । तेनान्धेन |R है हष्टेन स्वपामित्यं प्रकाश्य प्रश्रिमुन्मयान्येषामन्धनराणां स्पर्शनार्थ स्वकमाद्यासहितं वस्त्रं प्रसारित तावत् शीघ्रं तेन माद्या गृहीता । अन्योऽन्धस्त्वाह-"कथं न दत्से?" । स स्माह-"दत्ता मया"। तत्र तयोर्महायुद्धं प्रवृत्तं । श्रेष्ठी तु स्वस्थोऽजूत् । ततः 'अन्धोऽन्धपीलाय' इति प्रसिद्धिजाता ॥ * अत्रोपनयोऽपि विधेयः, यथा एकान्तवादिनः सर्वे नया अन्धसदृशाः सनेत्रसदृशोऽनेकान्तपनज्ञः इन्यतुझ्यः तत्त्वं प्राप्नोति, नान्य इति । परमिन्येन मौनवलेन कार्य साधितमतः स विज्ञः। है। पुनरपीतस्ततो गढन्त्या स्नुपया लोमोत्पाट्य लणितं-"शुक ! त्वं विधानसि" । शुकेन नापितस्त्री कयोक्ता । इत्येवमाख्यानकै रात्रिर्गमिता । शुको खूनपक्षः प्रनाते काष्ठपञ्जरादहिनिष्कासितः । ततः1 इयेनेन गृहीतः । तऽपरि वितीयः श्येनः समेतः । जातं तयोयुधम् । शुको मुखादशोकवाटिकायां हैं। पतितः । तत्र पतन दासपुत्रेण गृहीत्वा एकान्ते स्थापितः सजो जातः । अथ दासेनोक्तम्-“हे शुक! | एतस्य ग्रामस्य राज्यं मम दापय, यतोऽस्य राजा निष्पुत्रो वृशोऽन्येषां राज्यं दातुं समीहते"। अथ राजा कुलदेव्याह्वानं विधाय मुप्तः । तदा शुको नृपगृहोपरि कीमामयूरदेहे प्रविश्य निशीथे नृपम उ०२९ । ब्रवीत-“हे नृप ! दासपुत्राय राज्यं देहि, अन्यस्य प्रदत्तं सप्तदिनमध्ये यास्यति" । राज्ञा तथैव CARRIER S S Jain Education International 2010- 0 8 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy