SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_0 341 वो धर्मं जलं तीर्थ, गौर्नमस्या गुरुगृही । अग्निर्देवो द्विजः पात्रं येषां तैः कोऽस्तु संस्तवः ॥ ६ ॥ श्री धनपाखपरिमतेन अव्ययागवर्णनमपि न विहितं तथाहि - श्री जोजनृपेणैकश्वागो हन्तुमानीतोऽस्ति, स च बूबू करोति स्म । तदा सर्वैरन्यपरिमतैः स वर्णितः । ततो राजाऽवग्धनपाल - "त्वमपि स्वबुद्ध्या यज्ञस्तुतिं कुरु" । तदा श्रावको धनपालः स्माह - "नूप ! सौ वागस्त्वां कथयतिनाहं स्वर्गफलोपोगर सिको नाभ्यर्थितस्त्वं मया, संतुष्टस्तृणक्षणेन सततं साधो न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, । यज्ञ किं न करोषि मातृ पितृनिः पुत्रैस्तथा बान्धवैः ॥ १ ॥” इति श्रुत्वा राजा रुष्टः पुनः समयं लब्ध्वा प्रसन्नीकृतः परं स्वनियमव्रतहानिर्न कृतेति । अन्योऽपि संबन्धश्चायम् अवन्त्यां विप्रो रविगुप्तः, स च प्रत्यहं स्वशास्त्रयुक्तिनिर्लोकानां पुरो यज्ञधर्मवर्णनं करोति - वेदविहिता हिंसा न दोषाय, प्रत्युत यज्ञसूरिकारकठागादीनां महाफलं प्रजायते । इत्यादि प्ररूपयन् आयुः पूर्णे मृत्वा तृतीयनरके उत्पन्नः । ततोऽनन्तकालं यावत् परिभ्रम्य काम्पिल्यपुरे वामदेवनामा विप्रोऽभूत्, तत्राप्यश्वमेधादिस्तवनां तनोति स्म, निशाजोजनाद्यनदयाणि प्रत्यहं जक्षयति, तस्य सुमित्रनामा श्राद्धः सुहृत् संजातः, स च तस्मै शिक्षां ददाति - For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy