SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 183 जाजनमाजाति, तत्त्यागिनो जम्बूस्वाम्यादय एव श्रेष्ठाः । इत्यादिनिर्मवध्यानः क्रमेण कलितकेवलः स 2 मुनिर्लोकानां पुरस्तादात्मनस्तस्याश्च पूर्वनवसंबन्धमनिधाय सिद्धः॥ ध्यानाचलाच्चालयितुं मानृतं, सा विह्वला रागवती नवे नवे। नाजूक्ष्माऽनेकविधैः परीषहे-रबैतचित्तत्वमयं मुनीश्वरम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृतौ विंशस्तम्ने पासवत्युत्तर दिशततमं शए६ व्याख्यानम् ॥ सप्तनवत्युत्तरद्विशततमं शए व्याख्यानम् ॥ अथ घादशकायोत्सर्गतपोवर्णनमाह प्रायो वाग्मनसोरेव स्याख्याने हि नियन्त्रणा । कायोत्सर्गे तु कायस्याप्यतो ध्यानात् फलं महत् ॥ १॥ ऊर्ध्वस्थशयिताद्यैश्च कायोत्सर्गः क्रियारतैः । एकोनविंशतिदोषैर्मुक्तः कार्यों यथाविधि ॥२॥ स्पष्टौ । नवरं कायोत्सर्गः प्रलम्बितनुजघन्यतया ऊर्ध्वस्थशयिताद्यैः, आदिशब्दादासितैः कार्यः। है। तत्र पद्मस्थतीर्थकृजिनकहिपकादय ऊर्ध्वस्था एव कायोत्सर्ग कुर्वन्ति, तैरुपवेशनादेरकरणात् , जातु Jain Education International 2010_031 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy