SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 182 उपदेशप्रा. नष्टः । तत्रापि तमपश्यन्ती साऽर्तध्यानेन विपद्य क्वापि वने वानरीत्वेनोत्पन्ना । तत्रापि कदाचित् | तंज.२० पथि विहरन्तं तं दृष्ट्वा शुनीवत्तस्य पृष्ठे लग्ना । तां च तथावस्थां विलोक्य लोकैः स मुनिर्वानरीपतिरित्येवं कथितः। यथा यथा सोका इत्थं जपन्ति तथा तथा तदाकर्ण्य साऽत्यन्तं सहर्षा बभूव । प्रत्यहं । सा विषयचेष्टां दर्शयति । मुनिस्त्विति दध्यो-"अहो ! मत्कर्मणां गहना गतिर्विद्यते” इत्यादि ध्यात्वा | शनीमिवेमामपि हित्वा मुनिः क्वापि गतः। ततः साऽऽर्तध्यानेन विपद्य क्वापि जलाशये हंसीत्वेनोदपपद्यत । तत्र शीतपरीषहसहनार्थ जलान्यणे प्रतिमया स्थितं तं समीदय संजातकामोदया नुजाच्यां12 | जामिनीव जलवृतान्या पक्षाच्यामालिलिङ्ग । पुनः पुनः करुणशब्दैरव्यक्तमधुरं विरह विधुरं च रटति । मुनिस्तु स्वशुलध्यानमग्नोऽन्यत्र विजहार । ततः तमपश्यन्ती तन्मनाः सा हंसी आर्तध्यानेन मत्वा व्यन्तरदेवी जाता। तत्र विनङ्गज्ञानेन तस्यात्मनश्च सर्व वृत्तान्तं विज्ञाय "अनेन मम देवरेण मनणित नाकारि" इति कुपिता सा हन्तुमुपस्थिताऽपि तं मुनि ध्यानतपसान्वितं हन्तुं न शक्नोति स्म । तदनु मुनेः पुरः स्वशक्त्या दिव्यानुजावेनानेकवनितास्वरूपाणि विधाय प्रोवाच-“हे मुने ! त्वं किं विचारयसि ? त्वत्संयमः सद्यः सफलो जातः, एतान् दिव्यत्नोगान् जुङ्ग, किं मुधा परितप्यसे ? अध्यक्षप्राप्त स्पृहानुरूपं सौख्यं स्वीकुरु" । इत्यादिप्रतिकूलानुकूलपरीषहैन कुब्धः, इति च दध्यो-“बाह्यदृष्टेः १ संसाररक्तस्य सुन्दरी स्त्री अमृतघटिकेव जाति, तदर्थ धनमर्जयन्ति, त्यजन्ति प्राणान्मोहमग्मा राव-2॥६॥ गाद्या श्व । निर्मखानन्दात्मस्वरूपावखोकनदक्षस्य सा सुन्दरी विएमूत्रमासमेदोऽस्थिमळाशकादीनां FACEBOOK Jain Education International 2010_051 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy