________________
Jain Education International 2010
377
लिपुरं रुद्धम् । नन्देन तत्सैन्यं क्षणेन जितम् । चन्द्रगुप्तश्चाणाक्येन समं पलायत । ततो नन्दाश्ववारास्तत्पृष्ठ आजग्मुः तेषां मध्य एकोऽश्ववारो दूरात्ताच्यां दृष्टः । ततश्चाणाक्यश्चन्द्रं सरसि संगोप्य स्वयं रजककर्म प्रारेजे । इतश्च सोऽश्ववारस्तं पप्रठ- "चन्द्रगुप्तो ब्रजन्नत्र त्वया दृष्टः ?” । सोऽप्यूचे - "छात्र सरसि प्रविष्टोऽस्ति" । ततः स कौपीनमात्रले विवेश । तदा चाणाक्यस्तस्यैव खङ्गेन तलि रोऽच्छिनत् । ततश्चन्द्रं तस्मिन्नश्वे आरोप्य स पुरतोऽचालीत् । स चन्द्रं पप्रन्छ – “दे वत्स ! यदा मया सादी सरसि प्रेषितस्तदा त्वया किं ध्यातम् ?” । “हे पूज्य ! उत्तमाः कुर्वन्ति तत्रेष्ठमेवेति विनयवाक्यात्स हृष्टः । ततश्चन्द्रं क्षुधा बाधितं ज्ञात्वा स्वयं जोजनग्रहणार्थं व्रजन् पथि अनन्तरमुक्त करम्बकं विप्रमेकं | वीक्ष्य चाणाक्यस्तस्योदरं विदार्य तनोज्यं हत्वा चन्द्रमनोजयत्। सोऽपि सुधितस्तषस विपर्ययं नाज्ञा - सीत् । श्रथ मौर्ययुक्तः स दिनात्यये एकत्र ग्रामे निक्षायै भ्रमन् रोरगृहे ययौ । तदा वृद्धयैकया स्वबा - लानां भूयसामुष्णा रब्बा परिवेषिता । एकः शिशुः कुधितो रब्वायां करं प्राक्षिपत् तेन दग्धाङ्गुलिरुचै रुरोद, तं वृद्धाऽजापत - "रे मूढ ! चाणाक्यवत्त्वमपि जमोऽसि ” । तच्छ्रुत्वा निक्षुणा पृष्टम् - "हे मातः ! त्वया चाणाक्य निदर्शनमत्र कथं चक्रे " । सा तं स्माह – “यथा पूर्व चाणाक्यो बाह्यं देशमसाधयन् पाटलिपुरं रुन्धानो मूढो विगोपनां प्राप तथैव बालकोऽपि शनैः परितोऽलिइन् मध्य एव पाणि क्षिपन्न - त्युपहासमासदत्" । तघाक्यं श्रुत्वा शिक्षां सत्यां निर्धार्य चाणाक्यो चमन् क्रमात् पर्वतानिधेन राज्ञा समं गाढमैत्रीं विदधे । श्रन्येद्युस्तं नृपं स स्माह - "वेत्सम इसे तदा नन्दमुन्मूल्य तत्राज्यं विजज्याद -
For Private & Personal Use Only
www.jainelibrary.org