SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १७४ ॥ Jain Education International 2010, 378 ६हे” । ततः ससैन्यः पर्वतकश्चन्द्रगुप्तान्वितश्चाणाक्यवाक्यान्नन्ददेशस्य साधनं प्रारे । तदैकं पुरं बलाब्रहीतुमक्षमं मत्वा निक्षुवेपनृचाणाक्यस्तत्र विवेश । प्रविश्य च वास्तूनि संप्रेक्षमाणः सप्रजावाः सप्त देवी रिन्द्रकुमारिका अपश्यत्, तासां प्रभवादनङ्कं तत्पुरमवबुध्य 'मयैताः कथमुत्राप्याः ?” इति यावता विममर्श तावता पुररोधात नागरास्तं पप्रनुः - " जगवन् ! अयं पुररोधः कदा प्रयास्यति ?' । सोऽवक् - " यावदमूः देवीनां प्रतिमा त्र जवन्ति तावत्पुररोधतिः कुतः " ? । ततो धूर्तप्रतारिताः पौराः तस्मात् स्थानात्ताः दिप्रमुदपाटयन् । ततः शीघ्रं तत्पुरं ताच्यां गृहीतम् । इश्वं नन्ददेशं प्रसाध्य नन्दपुरमवेष्टयताम् । तदा च क्षीणपुण्यत्वात् चाणाक्यस्यान्ति के नन्दो धर्मघारमयाचत । स स्माह“त्वमेकेन रथेन यन्नेतुमीशस्तदादाय निर्जयः पुरान्निर्याहि" । नन्दोऽपि जार्याघ्यं कन्यामेकां सार - धनं च रथेऽधिरोप्य नगरान्निर्ययौ, चन्द्रगुप्तादयः पुरे प्रवेष्टुमागताः । तदा नन्दसुताऽनुरागपरा चन्द्रं पश्यति, तदा नन्दोऽवकू - "हे पुत्रि ! यद्यसौ स्वामी तव रोचते तदाङ्गीकुरु" । तेनेत्युक्ता सा चन्द्रगुप्तरथे यावदारोढुमुपचक्रमे तावच्चकारका नवाजज्यन्त । चन्द्रोऽमङ्गलकरीं तां ज्ञात्वा न्यवारयत् । तं | प्रति चाणाक्यः स्माह - " वत्स ! मा मा निषेधय, अनेन निमित्तेन नव पुरुषान् यावत्ते वंशो जावी" । ततश्चन्द्रस्तां रथेऽधिरोप्य नन्दगृहे ययौ चाणक्यपर्वतकसहितः । तत्रैका कन्याऽजवत्, श्राजन्म तां नन्दः शनैर्विषमं विषमनोजयत् । तां वीक्ष्य पर्वतको विषयार्तोऽङ्गस चकार । तेन विपव्याप्तश्चन्द्रं For Private & Personal Use Only स्तंज. १३ ॥ १७४ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy