________________
379
है जगौ-“सद्यः कञ्चित्प्रतिकारं कुरु” । स प्रतिक्रियाकरणोद्यतोऽजूत , तदा चाणाक्येन चूसंज्ञया निषिध्दः ।
शिक्षितश्च, यतः-. | तुटयार्थ तुट्यसामर्थ्य, मर्मज्ञ व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ॥१॥ है। ततः स पर्वतो नामशेषतां प्रपेदे । तस्य राज्यं चन्धगुप्ताधीनं जातम् । अथ चन्षगुप्तराज्ये नन्द
नराश्चौर्य व्यधुः। ततश्चाणाक्योऽन्यं कश्चिदारक्षकममार्गयत् । ततो भ्रमन्नखदाह्रकुविन्दस्य गृहेऽगात् ।।
तं मर्कोटकगृहेष्वग्निं क्षिपन्तं ददर्श । चाणाक्यः किं करोपीति तमप्राक्षीत् । कुविन्दः स्माह-“मत्सूनो-14 है देशदायिनो दृष्टानेतान्मकोंटकान् सान्वयान हन्तुं विलेष्वहमनलं प्रक्षिपामि" । इति तस्य गिरा त
कर्म सोद्यमं ज्ञात्वा तस्मै पुराध्यक्षतां चन्जगुप्ताददापयत् । एवं मौर्यस्य राज्यं निष्कण्टकं जातम् ।। दूध अन्यदा चन्मस्य धनं नास्तीतिधिया पौरैः सह मद्यपानगोष्ठी कृता । एकदा मयेनोन्मत्तेषु पौरेषु || है नृत्यत्सु चणिसूः दीवचेष्टामनुतिष्ठन् पाह- वस्त्रे पे धातुरके मे, त्रिदएकं स्वर्णकुएिमका । नृपतिर्वशवर्ती मे, तन्मे वादय कुम्बरीम् ॥ १॥
ततश्च कुम्बरीवादकैः कोखिकैस्तन्नाम्ना कुम्बरी वादिता । तन्निशम्यापरी मत्तो नागरः करमुदिप्य । कस्याप्यनुक्तां स्वखदमी प्रामुष्कुर्वन्निदं जगौ-"सहस्रयोजनी गवत इनस्य पदे पदे खरं ददामि एतावचनानां स्वाम्यहं, तन्मन्नाम्ना होतकं वादयत" । ततोऽहपूर्विकापूर्वमन्योऽप्येवं जगौ-"तिखानामाढके उप्ते बाढमुजते फलिते च यावन्तस्तिवा निष्पद्यन्ते तावन्ति दीनारतक्षाणि मगृहे सन्ति, तन्मे
१०३०
Jain Education International 2010
For Private Personal use only
www.jainelibrary.org