________________
380 उपदेशपा. वादयत होलकम्” । अन्योऽप्यूचे-"नव्यवर्षापूर्णगिरिनदीप्रवाहमेकदिवसोत्पन्नम्रक्षणेन पाखी बला || संज.५३
स्खखयामि, तन्मे वादयत होसकम्” । अन्योऽवादीत्-"एकाहर्जातजात्याश्वकिशोरस्कन्धकेशरैर्विश्वक् । ॥१७॥
है पुरं वेष्टये, तन्मे वादयत होलकम्" । अन्योऽवोचत्-"मद्हे एकः शालिः जिन्नभिन्नशालिबीजप्र
सूतिमानस्ति, अन्यश्च निन्नः निन्नः प्ररोहकः गर्दनिकाशालिः, एतअलक्ष्यमस्ति, तन्मे वादयत होलकम्" । वं मद्यविवशास्ते स्वस्व श्रियः प्राजुश्चक्रुः, यतः
कुविश्वस्स वानरस्स य, वसणपत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सजावा 81 ततः स्वास्थ्यं प्रपन्नेन्यस्तेन्यो यथाई धनं स्वस्पं स्वटपमग्रहीत्। पुनश्चणिसूर्योकतो धनमादित्सुर्दिव्यपाहै शकानकरोत् । ततो दीनारैः स्थालमापूर्य चत्वरे गत्वा जनानूचे–“यो हि द्यूते मां जयति जनस्तस्मा अमून-| खिलान् ददामि, यद्यहं जेष्यामि तर्हि निष्कमेकं ग्रहीये" । तन्निशम्य रन्तु लुब्धा जनास्तेन समं रेमिरे। 8
द्यूतक्रीमासु ददोऽपि, तं विजेतुं न कोऽपि हि । श्रलंजूष्णुरजूत्तेषां, पाशकानां प्रनावतः ॥१॥ संपदां पाशैस्तैः पाशैः, निजेल्लामनुवर्तिभिः । लोकान् विजित्य चणिसूः, स्वर्णैः कोशमपूरयत् ॥२॥
दिव्यानुनावादिबलेन यघा, जीयेत केनापि स धीसखोऽपि।
प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो बनते नरत्वम् ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने
चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४०॥
SARAWA* *ROSSS
॥१७
॥
C
-wo
For Private Personal Use Only
www.jainelibrary.org
Jain Education International 2010 19