SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ S A 376 उपदेशप्रा. कोशैश्च नृत्यैश्च निबध्धमूखं, पुत्रैश्च मित्रैश्च विवृवशाखम् । स्तंज. ३ उत्पाठ्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोगवेगः ॥१॥ ॥१३॥ अनेन शिक्षुणा किं स्यादिति राज्ञाऽप्युपेक्षितः स निरगात् , चमंश्च नन्दनूपतेर्मयूरपोषकग्रामेऽगात् । तत्र परिव्राजकवेषेणान्रमत् । तत्र ग्रामणीपुत्र्याश्चन्पानदोहदोऽजनि, तं पूरयितुं कोऽपि नाशकत् । | ततः पित्रादिनिश्चाणाक्यः प्रोक्तः, सोऽवक्-"तत्सुतं मम दत्त चेत्तदाहं पूरयामि" । "अपूर्णदोहदा. गर्जान्विता मा घियताम्" इति विमृश्य तैस्तस्य वचनं स्वीकृतम् । अथ स सन्निध पटमएमपमचीकरत् , || 18 तस्योपरि प्रचन्नं शनैः शनैश्विपिधायकं नरममुञ्चत् , तस्य विषस्याधस्तात् स्थालं पयोनृतं न्यधात्, निशीथे कार्तिकीचन्नस्तत्र प्रतिविम्बितः, चान्छ प्रतिविम्बमन्तवत्न्याः प्रदर्य स पिबेत्यूचे, ततस्तुष्टा । कसा तत्पातुं प्रचक्रमे, चन्धपानधिया स्थालपयः सा यथा यथाऽपात् तथा तथोपरिस्थो नरो मएमपछि पिदधे । ततो दोहदे पूर्णे सा समये सुतं सुषुवे । चाणाक्यस्तु अव्यार्जनं प्रारेजे । तस्य पुत्रस्य चन्गुप्त इति नाम कृतम् । ततः प्राप्तप्रौढवयाः स बालः शिशुजिः सह पलीलया क्रीमति, देशपुरगोकुलहयगजामात्यादीन स्थापयति । तत्र नमन् चाणाक्य एत्य पाह-“हे बाल ! ममापि किञ्चिद्देहि" । चन्यो|ऽवदत्-"इमाः सुरजीहाण" । स स्माह-"एता गृह्णन् बिन्नेमि" । चन्धोऽवक्-“मा नैषीः ॥१७३॥ य" । ततो हृष्टः स तस्य कुलादिकमन्येच्यो ज्ञात्वा स्वकीयं बालं निर्धार्येत्यूचे-"हे|| वत्स! एहि राज्यं ददामि" । तच्छ्रुत्वा द्रुतमायातं तं हत्वा प्राक् पखाविष्ट । ततः सेनां कृत्वा पाट RESEARCHES GARMACES For Private & Personal Use Only www.jainelibrary.org in Education International 2010 LIVI
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy