SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 375 RANASAN सदन्तो जातोऽस्ति तस्य को हेतुः?" । मुनिः स्माह-"वालोऽयं नृपो नविता" । तच्छ्रुत्वा चणको विषयो दध्यो-"मत्सुतो राज्यारम्लरधोगतिं मा यासीत्” इति ध्वात्वा दन्तान् घृष्ट्वा साधुन्यः सोऽ-100 | वक् । साधुः स्माह-"ताई सचिवेशो जावी" । ततश्चाणाक्यः क्रमेण सकलकतासमुञोऽजूत् । यौवने | विषकन्यां पर्यणेषीत् । निर्धनोऽपि हि संतोषतो अन्याय महाप्रयत्न नाकरोत् । अन्यदा तत्प्रिया , चातुर्विवाहे पितृगृहेऽगात् , परं निर्धनत्वेन ब्रातृजायादयोऽस्याः प्रतिपत्तिं न चक्रिरे, जोजनादावपि । पतिलेदं व्यधुः, ततोऽतिदौःस्थ्यानजिता पत्युगृहेऽगात् । ततः शोकनरां तां वीदय नळ सनिर्बन्ध पृष्टा मुक्ताव्यूहोपममश्रुव्रजं मुञ्चन्ती माह तं पराजवम् । तच्छ्रुत्वा चाणाक्यो दध्यौकलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्मवत् ॥१॥ नन्दनूपो विप्राणां धनं बहुलं ददाति इति विमृश्य स पाटलिपुरं जाम् जगाम । तत्र राजसजायां | गत्वा नृपासनमशिश्रियत् । अथ नन्दनृप एकेन सिमपुत्रेण निमित्तसेन संयुत उपागमत् । तत्रस्थं |चाणाक्यं वीक्ष्य सिफपुत्रोऽब्रवीत-"असौ विप्रो नन्दवंशस्य छायामाक्रम्य तिष्ठति" । ततश्चाणाक्य-15 मुवींशदास्युवाच-"जगवन् ! इदं द्वितीयं सिंहविष्टरमध्यास्स्व" । सोऽवक्-"अस्मिन्नासने मत्कम-14 एमलुः स्थास्यति" । इत्युत्वा तत्र तं न्यस्याद्यमासनं न त्यक्तवान् । ततस्तृतीयं दएमेन चतुर्थ चादमालया पञ्चमं ब्रह्मसूत्रेण सोऽरुणत् । ततो दासी जगौ-"अहो अस्य धार्थ जमत्वं च" । स रुष्टोऽहिणा तामाहत्य सर्वसममित्युवाच RECENTRA Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy