________________
उपदेशप्रा.
॥ १७२ ॥
Jain Education International 2010_
374
येन दत्तं पुरा दानं तेनैव दीयते पुनः । चातको रटते नित्यं दानं यत् पयोमुचः ॥ २ ॥ धनदानादयाचित्र - माजन्म निर्मितं सुखम् । व्रतदानाश्वेऽनन्ते, सांख्यदो मम सर्वदा ३ ॥ चतुरशीतिचतुर्विंश्या - मुनविष्यन्ति तीर्थपाः । स्थूलमुनीन्द्रस्य, करिष्यन्ति हि वर्णनाम् ॥ ४ ॥
स्त्रीवृतोऽपि बहुतिर्दिवः स, शीलमात्मनि गतं न मुमोच | मानसं हरिगुहामुनितुल्यं, साधुनिः शशिमुखीषु न नेयम् ॥ १ ॥ इत्यन्द दिनपरिमितोपदेश सङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती त्रयोविंशे स्तम्ने एकोनचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥
चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४० ॥ श्रथ चुलकादिदृष्टान्तमध्यगतपाशक संबन्धमाहसंवन्धैर्दशनिर्ज्ञेयो, मनुष्यजय (बो) पूर्वजः । तन्मध्ये पाशकज्ञातं लिख्यते पूर्वशास्त्रतः ॥ १ ॥ स्पष्टः । ज्ञातं चेदम्
गोलदेशे जनश्चणकनामा विप्रोऽनृत् । तस्य जाय चणेश्वरी । तयोः सुतश्चाणाक्यः गजदशनैः सह जातः । अन्यदा तद्गृहे ज्ञानी मुनिराहारार्थमागात् । दम्पती मुनिं नत्वा पप्रचतुः - "हे जगवन् ! अम
For Private & Personal Use Only
---
4
स्तंज. १३
॥ १७२ ॥
www.jainelibrary.org