SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 373 तथ्यं वद किमस्ति तव पार्थे ?' । यतिर्जगौ-" हे दस्यवः ! सत्यं शृणुत, एतबंशमध्ये वेश्यार्थ 8 | रत्नकम्बलः दिप्तोऽस्ति" । चौरैर्मुक्तः स एत्य कोशायै रत्नकम्बलमार्पयत् । साऽपि गृहनिर्धमने पङ्किले | दत चिक्षेप । तघीदय विषमो मुनिरित्यूचे-“हे सुन्दरि! त्वया महामूट्योऽयं रत्नकम्बलः पङ्के किं| क्षिप्तः" । कोशा स्माह-"यदि त्वमेतजानासि तदा कथमात्मानं गुणरत्नाढ्यं श्वन्त्रकद हिपसि ? ४किं च रत्नत्रयं जुवनत्रयमुर्खनं मदङ्ग खालजम्वालकहपे कि मुधा दिपसि? वान्ताशी कथं नवसि ?" इत्यादि निशम्योत्पन्नवैराग्यः साधुः कोशां जगौ-“हे अनघे ! सुश्राधे ! संसाराब्धौ पतन साधु त्वया । रक्षितोऽस्मि । अथातिचारोत्थपुष्कर्ममलं दालयितुं निजज्ञानाम्बुपूर्ण गुरुहदं श्रयिष्येऽहम्" । कोशापि 18/ तमुवाच-"त्वयि मिथ्या मे पुष्कृतं, यतो ब्रह्मव्रतस्थयाऽपि मया त्वं खेदितोऽसि, युष्मत्प्रतिबोधाय | मया कृताऽऽशातना सोढव्या, स्वमौलिना गुरोराज्ञा वोढव्या" । सोऽपीलामीत्युक्त्वा गुरुसन्निधावगात् । गुर्वादीन् प्रणम्य स्वं निन्दति । स चाब्रवीत्स्थूलनः, स एकोऽखिलसाधुषु । युक्तं पुष्करपुष्कर-कारको गुरुणा जगे ॥१॥ | पुप्फफलाणं च रस, सुराण मंसाण महिलियाणं च । जाणंतो जे विरया, ते उक्करकारए वंदे ॥२॥ क्वाई सत्त्वोशितः क्व श्री-स्थूलनाश्च धीरधीः । व सर्षपः क्व हेमाजिः, क्व खद्योतः क चांशुमान् ॥३॥ | इत्युदीर्यालोचनां गृहीत्वा स पुस्तपं तपस्तेपे । अश्र कोशा स्वगुरुस्तुतिमाह सार्धकादशकोटीनां, स्वर्ण यो मामदाद्गृहे । स पादशव्रतान्येवं, साधुत्वेऽपि ददावहो ॥ १॥ ROSASSROORNSRUARGAONICROM JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy