SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ तंत्र. २३ 372 उपदेशप्रा. गुरुणा ध्यातम्-"अयं हि स्थूलनबस्पर्धयाङ्गीकरोति”। तत उपयोगं दत्त्वा गुरुः प्राह-"वत्स ! मैन- मनिग्रहं कार्षीः, अमुं वोढुं स एव नमो नापरः । यतः अपि स्वयंजूरमण-स्तरीतुं शक्यते सुखम् । अयं त्वनिग्रहो धर्तु, पुष्करेन्योऽपि पुष्करः ॥ १॥" इतिगुरुवाचमवगणय्य स वीरमन्यः कोशासदनं ययौ । साऽपि दध्यौ-"अयं मुनिनमस्मधर्मगुरु-18 स्पर्धयाऽऽगात्” । ततः साऽपि नत्वा तद्याचितां चित्रशालिकां ददौ । ततो मदनदीपकं षड्साञ्चितमशनं तया दत्तं बुलुजे । अथ कोशा मध्याह्ने पूर्ववत्कृतनेपथ्या तं परीदितुमागात् । हावनावताएम-18 वामम्बरकटावनिक्षेपणादिकं प्रेदय क्षणात् शोजमुपागतो वहिं प्राप्याज्यजतुमदनप्रव्यवत् । स मदना वेशविवशः संवेशनमयाचत । ततः कोशा तं प्राह-"स्वामिन् ! वयं पणाङ्गनाः शक्रमपि धनदानं विना दन स्वीकुर्मः" । मुनिराह- "कन्दर्पज्वरादितं मां संगमान्निर्वापय, धनमपि तत्प्राप्तिस्थानं निवेदयसि चेत् | तत नये" । ततः सा तं बोधयितुं प्रोचे-"नेपालनपो नव्यसाधोलक्ष्मूट्यं रत्नकम्बलं प्रदत्ते, तमा नय मत्कृते"। श्रुत्वेति सोऽकालेऽपि नेपालं प्रति चचाल । तत्र गत्वा जूपते रत्नकम्बलं प्राप्य सद्यस्तां &ध्यायन ववले । तत्र मार्गे स्थितानां दस्यूनां शकुनिरित्यूचे-"सक्षधनमायाति" इति पुनः पुनः प्रोचे । अथ तत्रागतं साधुं धृत्वा चौरा व्यलोकयन् । किमपि ऽव्यमपश्यन्तस्ते मुनि मुमुचुः । पुनः शकुनि-1 रित्याख्यत्-"इदं पुरो खदं याति" । तदा तं साधुं विधुत्य चौररामित्यज्यधात-"वयं तवाजयं दद्मः। १ नोगम्. ॥१७॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy