SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ U 242 उपदेशप्रा. रतंज.२२ ॥१०६॥ RELAWS प्रिवृत्तिरूपम् ६ । एवंभूतनयेन वस्तुता केवलज्ञानम् । अत्र सम्यग्रनत्रयोपादेयखक्षणं परमज्ञान | शुधम् । यतः पीयूषमसमुप्रोत्यं, रसायनमनौषधम् । अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः ॥१॥ समुहं विनोत्पन्नममृतमौषधरहितं रसायनं जरामरणवारकं सेनाद्यपेक्षामुक्तमैश्वर्य शकचक्रित्वम्, एतादृशं पश्मिता ज्ञानमाहुः ॥ श्रतो ज्ञानं सम्यगुपादेयम् । इत्यादिगणधरदेशनां निशम्य विरक्तधीर्गाङ्गिसनृपः स्वाङ्गजं राज्ये न्यस्य पितृन्यां सहितः प्राज्यरुत्सर्बतमाददे । ततः साखमहासाखगाङ्गिखादिमिरन्वितो गणी जिनायणे गन्तुं चम्पां प्रत्यचलत् । तदा साखमहासालौ इति दध्यतुः-"धन्या इमेऽस्मनगिनीलगिनीपतिजागिनेया चिरेण सर्वविरतिं प्राप्ताः। ते त्रयोऽपीत्थं दध्युः| "एतान्यां हि वयं पूर्व, राज्यश्रीजाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् ॥ १॥” | | इत्यादिलोकोत्तरध्यानमग्नाः पकश्रेणिमाश्रिताः पञ्चमज्ञानमासदन् । अथ ते जिनान्यर्णे गता गणा-12 धिपेन समं जिनं प्रदक्षिणीकृत्य केवसिपर्षदि जग्मुः । ततस्तान् गौतमः प्रोचे-"जो अनजिज्ञा श्व कथं यूयं यात! समायात, त्रिजुवनप्रतुं वन्दध्वम्"। अथ श्रीवीरेण गौतमो जिनान्माऽऽशातयेत्युक्त ॥१०६॥ स्तक्षणं तान् क्षमयित्वेति निजे हृदि दध्यौ SUARISAXASSES Jain Education International 2010-01 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy