________________
197
प्रकाश्य साधुसमीपमागत्य धर्ममाकर्ण्य प्रबजितः । इदानीमपि तनयं संस्मृतं । अन्नयन लणित-11 "जगवन् ! यूयं वाद्याच्यन्तरसमस्तजयविवर्जिता दृश्यले । वयमेव कर्मचारनारिताः सर्वजयाच्यन्तरे वसामः" । इत्यादिवहूक्तिनिः स्तुत्वा स्वरात्रिपौषधं संपूर्ण विधायानय उद्गते सूर्ये उपाश्रयान्निर्ययो। तदैव 2 कायोत्सर्गतत्परान्तःकरणश्रीसुस्थितानगारकण्ठे तं हारं समीदयामात्येश्वर इति दध्यो-"अहो! रात्रौ प्रति-13 प्रहरं ते चत्वारो मुनयो महालयं महानयमित्यूचुस्तत्सत्यं, निःस्पृहाणां काञ्चनमतिजयरूपमेव । किंचाहो ! साधूनात्मलोभत्वं! यतो दिव्यहारं राज्यतुट्यं दृष्ट्वाऽपि पञ्चापि रुपयः सलोनत्वं दाणमपि नाङ्गीचक्रुः । पासण्यपि जयानि लोन एवं प्रतिष्ठितानि” । ततः सुस्थितसाधु त्रिः प्रदक्षिणी कृत्य वन्दित्वा स्तुत्वेति: . स्माह-"अहो ते निजि कोहो” । ततस्तं हारं मुनिकएवात्स्वयमेव संगृह्य हृष्टस्तुष्टो राजसद्मस्थि-12
तस्य श्रेणिकजूपस्य प्रददौ रात्रिवृत्तान्तमपि जगाद च । तबृत्वा श्रेणिकोऽमात्यमाह-"मुनिगुणस्तुत्या-| हादिनिरनन्तनवःखचिन्तादयः प्रदीयन्ते तर्हि त्वदीयैहिकचिन्ताहननं कियन्मात्रं ? तन्महिम्ना स्वय-12 मेव मुःखानि दीयन्त इति"॥
ऊर्ध्वस्थितं सुस्थितमत्र सुस्थितं, यामेषु सर्वेष्वपि योगनिश्चलम् । स्तोमीति तं साधुममुक्तसञ्जणं, तपोऽन्तिमाचारचरं मुनीश्वरम् ॥ १॥ ॥इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती विंशस्तम्ले ऽष्टनवत्युत्तरविशततमं २ए७ व्याख्यानम् ॥
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org