________________
उपदेशप्रा.
स्तंज..
॥
४॥
नवनवत्युत्तरतिशततमं एए व्याख्यानम् ॥
अथ तपसो मुख्यत्वमाहतपो मुख्यं हि सर्वत्र, न कुखं मुख्यमुच्यते । हरिकेशी श्वपाकोऽपि, स्वःपूज्योऽजून्महाव्रतैः ॥ १ ॥
ज्ञातं चेदं-मथुरापुर्या शङ्खो युवराजो धर्म श्रुत्वा दीक्षितो विहरन् गजपुरं गतः। तत्र जिक्षायै विहरस्तप्तवालुकासमाया देवप्रजावाद्दवाग्निरूपाया हुतवहाख्याया रथ्यायाः समीपेऽगात् । यस्तस्यां । चलति स तदैव वियते । मुनिना तामसंचारां दृष्ट्वा पुरोहितसुतः पृष्टः- "इयं रथ्या वहति न वा"| तेनापि "दह्यतामयं” इति पुष्टाशयाघहतीत्युक्ते स त्वरितं तस्यामेव ययौ । तत्तपःप्रजावात्सा रथ्या 8 शीतीजूता । पुरोहितसुतो गवाहस्थस्तं त्वरितमीर्यापरं यान्तं दृष्ट्वाऽहोऽयं महातपस्वीति विस्मितः । एकदा तमुद्यानस्थं नत्वोचे-“हे पूज्य ! मया तत्र गमनानुझा दत्ता तत्पापतोऽहं कथं बुटिष्यामि ?" इत्युक्ते मुनिनोक्तं-"प्रव्रज्या गृहाण" । तेन दीका गृहीता। विजत्वात्तत्र जातिमदं कृत्वा पूर्णयुष्कः स्वर्ग गत्वा च्युतो गङ्गातीरे स्मशानस्वामी वलकोट्टो नाम श्वपाकोऽजूतस्य ६ नार्ये गौरी गान्धारीं च तत्र स गौर्याः कुदौ समेतः प्राग्नवजातिमदात्कालो विरूपश्च जातः, सोऽन्त्यजानामपि हसनीयो बलनामा नएमनकुशलो विपतरुरिव पेप्यो बहूनामुगकृदवर्धत । श्रन्यदा बन्धूनां पानगोष्ठीपराणां १ देवपूज्यः .
॥
४॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org